________________
४ चतुष्पथे च महता शब्देनोद्घोषणामिमां कुर्वीध्वं-"अयं मखसीसुतोऽजिनो हि जिनप्रतापी चरमती-18
र्थकराशातनाकारकः श्रमणघातकोऽनेकेषां मिथ्यात्वप्रवर्धकः स्वतेजोलेश्ययाऽऽक्रान्तो महामाहनोक्तस-1 प्रात्रमध्ये उद्मस्थः सन् काखं गामी, तस्मायं शिष्या मां कालगतं ज्ञात्वा वरकसदवरिकया वामपादं विद्धा निर्मुखे निष्ठीवनं कृत्वा श्रावस्तीचतुष्पथेषु सर्वत्राकर्षविकर्षणं विधाय महेहसंस्कारं कुर्वी" । इत्यन्तावस्थायां किञ्चिलघुदर्शनः परमात्मवचने जातप्रत्ययश्च वीतरागशरणं सर्वस्व शिष्यसमदं विधाय कालमगमत् । ततस्तलिष्यैः स्वमहत्त्वपूजासत्कारक्षतिजयेन धाराण्यपावृत्त्य तत्कृतशपथपरिपालनाथै स्वाश्रम एव श्रावस्तीमालिख्य पूर्वोक्तयुक्त्या सर्व कृतं, ततो नीहरणं कृतं । अथ प्रनुर्विहरन् क्रमेण | मेढकग्रामे समवासरत् । तदा पित्तज्वरादितं शरीरं वीदय चातुर्वर्णजना इमां वाचं कुर्वन्ति स्म यत्“गोशालकस्य तपस्तेजसा दग्धशरीरः षण्मासान्यन्तरे कालं करिष्यति" इति । इतश्च जगवचिष्यः सिंह-18 नामाऽनगारो निरन्तरपष्ठतपोरत आतापनावसान एवममन्यत-"मम धर्माचार्यस्य जगवतः पित्तज्वरः । | समजनि । हा ! वदिष्यन्त्यन्यतीथिका यथा उद्मस्थ एव महावीरो गोशाखकतेजोलेश्ययाऽपहतः कालं गतः” इति प्रकृतिजकत्वादेवंचूतनावनाजनितमहानुःखखेदितशरीरो मायुककहानिधानं विजनं | वनमनुप्रविश्य कुहुकुहु इत्येवं महाध्वनिना प्रारोदीत् । जगवाँश्च स्थविरैस्तमाकार्योक्तवान्-"जोः सिंह ! त्वया यद्यहिप न तजावि, यतो देशोनानि पोमश वर्षाणि केवलिपर्यायं पूरयिष्यामि । ततो गढ त्वं नगरमध्ये, तत्र रेवत्यनिधानया गृहपतिपल्या मदर्थ में कृष्माएमफलशरीरे उपस्कृते, न च
JainEducation international 2010.00
www.tainelibrary.org.
For Private & Personal Use Only