SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ १ए५॥ Jain Education International 2010 तात्यां प्रयोजनं, तथाऽन्यन्निर्दोषमस्ति तद्गृहे, परं पर्युषितं मार्जारानिधानस्य वायोर्निवृत्तिकारकं कुक्कुट - | मांसकं बीजपूरककटाहमित्यर्थः तदानय, तेन प्रयोजनं" । इत्येवमुक्तोऽसौ तथैव कृतवान् । रेवती | श्राविका तं सिंहानगारं मुक्तविकारमागछन्तं वीक्ष्य हृष्टा तुष्टाऽऽसनादन्युवाय सप्ताष्टानि पदानि संमुखमागत्य त्रिः प्रदक्षिणां विधायावादीत् - "हे स्वामिन् ! संदिशतु किमागमनप्रयोजनं ?"। मुनिना वीरवाक्यानुसारेणौषधयोग्यं याचितं, नई निषिद्धं । साऽपि स्वात्मानं कृतार्थ मन्यमाना यथायाचितं तत्पात्रे प्रक्षिप्तवती । तेनाप्यानीय तद्भगवतो हस्ते निहितं । जगवताऽपि वीतरागतयैवोदरकोष्ठे निक्षितं । ततस्तत्क्षणमेव क्षीणरोगो जातः । श्रानन्दिनो यतिवर्गः, मुदितो निखिखो देवादिखोकः । तदा मा रेवती श्राविका त्रिकालज्ञं परमात्मानं स्तुवन्ती तीर्थकरपदप्राप्तियोग्यं मानसं दधौ । श्रथ श्री गौतमः | श्रीमद्दीरं प्रणम्यैवं पप्रश्न - "स्वामिन् ! युष्मदीयान्तेवासी सर्वानुजूतिमा धुर्मखखी मुततपस्तेजसा दग्धः कां गतिं गतवान् ?” । जगवानुवाच - "स साधुः महस्रारे कहने देवत्वेनोत्पन्नोऽष्टादशोदध्यायुः पूर्णेन घ्युत्वा महाविदेदे नरत्वं प्राप्य तत्र सेत्स्यति" । पुनर्गणनृत्यप्रत्र - " जगवन् ! सुनत्रमुनिर्युष्महिनेयः कां गतिं ययौ ?” । प्रजुः प्राह - " स मुनिराखोच्य प्रतिक्रम्याच्युतकपे महायुर्देवत्वेनोत्पन्नः । ततयुत्वा महाविदेदे सर्वदुःखानामन्तं करिष्यति” । पुनः स्वामिनं पत्र गणेश :- "मंखलीपुत्रस्तु कां गति माश्रितः ?” । प्रजुरुवाच - " सोऽन्त्यसमये किञ्चित्प्राप्तश्रो वात्रिंशत्युदध्यायुषा धादशक प्राप्त - वान्" । अथ ग्रन्थकारः - For Private & Personal Use Only स्तंज. १७ ॥ १९५॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy