________________
किं करोति गुरुः प्राज्ञो मिथ्यात्वमूढचेतसाम् । शिष्याणां पापरक्तानां मंखलीपुत्रसदृशाम् ॥१॥
श्राजन्म मिथ्यात्वरतोऽपि पश्चात् , प्राप्तो जिनेन्स्य वचम्मु तथ्यताम् । नाहं जिनो ज्ञातसुतो जिनेश्वरः, प्राहेति शिष्यान् जिनवीर एव मः ॥ २॥ त्वद्दीक्षणं मेऽस्तु निजे या वदन् , शिष्यीवजूति जिनः स्वमङ्गिकः ।।
मत्वोक्तिबोधं यदि नागमत्तदा, मर्मोक्तिनिः प्रान्तक्षण ददी मुधीः ॥ ३॥ IPा तस्मै कराय मन्यत्वं स्वामिनिन कदा स्मतम् । प्रत्यत शुकधान्यस्ता अहो त्वछीनरागता॥४॥
॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदंशप्रासादग्रन्थवृत्ती सप्तदशस्तम्ने
चतुष्पञ्चाशदधिकदिशततमं २५५ व्याख्यानम् ॥
पञ्चपञ्चाशदधिकद्विशततमं २५५ व्याख्यानम् ॥
अथ प्रनोराशातनाफलमाह&ा प्रजोराशातनां तन्वन्मखलीपुत्रः स्वट्पधीः । निजात्मानं नवौघेषु न्यधादहो कुतकता ॥१॥
स्पष्टः। श्लोकोक्तज्ञातं चेदं-श्रीमदाद्यगणनाथः श्रीमत्परमात्मानं त्रिनुवनैकशरणं वाचितवरदमिति पल-"स्वामिन् ! मंखलीसुतचरित्रमने यन्नावि तन्निगदतु" । लगवानुवाच–अत्र जरते शतघारपुर
JainEducation International 201
For Private & Personal Use Only
www.jainelibrary.org