________________
१४
उपदेशप्रा. सुमती राजा, सुजका नार्या, तयोः पुत्रो महापद्मनामा घादशकपतच्युतो मंखखीसुतजीवो भविष्यति, ३||
तस्य वितीयं नाम देवसेन इति, तृतीयं नाम विमलवाहन इति चतुर्दन्तश्वेतहस्तिप्राप्त्यनन्तरं जावि। ॥१६॥
ततः स नृपो गाढमिथ्यात्वयुक्तोऽनेकसाधूनां कदर्थनां नानाविधां विधास्यति । तदा सचिवादिप्रकृतिवगैः स नृपः सविनयं वदिष्यते-“तव प्रजानाथस्य नेदं करणमुचितं"। तदा तक्रियातो निवृत्तोऽप्ये| कदोद्याने शोनां विखोकयन् एकत्र स्थले तीर्थाधिपशिष्यस्य शिष्यं सुमङ्गसानगारं त्रिज्ञानोपेतं निरन्त-IA
रषष्ठतपोविजृम्जितमातापनापरं स विमलवाहनो रथचर्यार्थ निर्गतो वीदय क्रोधं प्राप्यति । ततो नृपो IPIमुनेरुपरि रथं वाहयिष्यति, ततः स रूपः सिंहावलोकनं विधाय मुनिमवलोकयिष्यति तथैव ध्यानतत्पर,
तं वीदय पुनर्वेगेनाश्वरथं मुनेरुपरि खेटयिष्यति । पुनः हमालाय शनैः शनैस्तथैव ध्यानमग्न इति चिन्तयिता-"अहो ! अयं जीवो महानिर्पणः कथमस्ति ?" । ततोऽवधिज्ञानेन गोशाखस्य जीवं
ज्ञास्यति, तदा नृपं कथयिष्यति । "जो महापद्म !इतस्तृतीयनवे त्वं मंखलीसुत श्रासीः । तदा त्वया | ३ तेजोखन्धिना श्रीवारपरमात्मनः शिष्यौ सर्वानुजूतिसुनत्रनामानौ धौ मुनी दग्धौ, तौ तु हमारह-६ पार्थ दमौ, तयोरग्रे इजादीनां सामर्थ्य कुन्थुकसदृशं तर्हि त्वं कियन्मात्रः परं तौ धन्यौ यान्यां उपसर्गः सोढः, न किञ्चित्क्रोधान्यासं नीते चक्षुःकोणके । तथा समस्तसंसारवर्तिजीवेन्योऽनन्तगुणबला
॥१९॥ १ मुनिः ।
SAC%A4%A4%A6
क
_JainEducation International 2010_00
For Private & Personal Use Only
www.jainelibrary.org