________________
Jain Education International 2010
चतुर्दशः स्तम्नः ।
॥ व्याख्यानम् ॥ १७६ ॥
अथ तीर्थकरनामकर्मोपार्जन हेतूनाह
सर्वे
स्तुतिस्तृतीयजन्मनि । विंशत्या सेवितैः स्थानैस्तीर्धकृन्नामहेतु निः ॥ १ ॥
सर्वे जिना ये वर्तन्ते ये पूर्वमतीता ये च भविष्यन्ति ते सर्वे इतस्तृतीयनवे विंशतिपदाराधनेन जवन्ति । इयं भावना ये तीर्थकरनामगोत्रं बभन्ति ते सर्व एषु मध्ये धित्रादिभिः स्थानैः सर्वैर्वा सेवितैर्नृशं जिननामार्जयन्ति । ते के १ त्रिवेदविषयिणः, नपुंसकोऽत्र कृत्रिमः कश्चित् । यतः श्री बाहुपादाः - नियमा मणुयाईए इत्थिषुरिसेयरोऽवि सुहलेसो । श्रासेविय बहुखेहिं वी साए अन्नयर एहिं ॥ १ ॥ विंशतिपदानि चेमानि, यतः षष्ठाङ्गे
1
अरिहंत १ सिद्ध २ व ३ गुरु ४ थिविर ५ बहुस्सुए ६ तवस्सीसु ७ । वलया य तेसिं अजिरकण नाणोवरंगे य छ ॥ १ ॥
दस विए १० श्रावस्सए ११ य सीखवए १२ निरश्यारो । १३ व १४ चियाए १५ वेयावच्चे १६ समाही य १७ ॥ २ ॥
For Private & Personal Use Only
www.jainelibrary.org