________________
पण्णत्ते, तंजहा-अंडया पोयया संमुच्छिमा, अंडया तिविधा पण्णत्ता, तंजहा-इत्थी पुरिसा ३प्रतिपत्ती गपुंसगा, पोतया तिविधा पण्णत्ता, तंजहा-इत्थी पुरिसा णपुंसया, तत्थ णं जे ते संमुच्छिमा तिर्यगधि० ते सव्वे णपुंसका ॥ (सू०९६)
उद्देशः १ 'से किं त'मित्यादि, अथ के ते तिर्यग्योनिकाः?, सूरिराह-तिर्यग्योनिकाः पञ्चविधाः प्रज्ञप्ताः, तद्यथा-एकेन्द्रिया इत्यादि सूत्र सू० ९७ प्रायः सुगम, केवलं भूयान पुस्तकेषु वाचनाभेद इति यथाऽवस्थितवाचनाक्रमप्रदर्शनार्थमक्षरसंस्कारमानं क्रियते-एकेन्द्रिया यावत्पॐ श्चेन्द्रियाः । अथ के त एकेन्द्रियाः ?, एकेन्द्रियाः पञ्चविधाः प्रज्ञप्ताः, तद्यथा-पृथिवीकायिका यावद्वनस्पतिकायिकाः । अथ के ते ६ पृथिवीकायिका: १, पृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्मपृथिवीकायिकाश्च बादरपृथिवीकायिकाश्च । अथ के ते सूक्ष्मपृथि
वीकायिकाः १, सूक्ष्मपृथिवीकायिका द्विविधाः प्रज्ञप्तास्तद्यथा-पर्याप्तका अपर्याप्तकाश्च । अथ के ते वादरपृथिवीकायिकाः?, वादरपुथि-* ६ वीकायिका द्विविधाः प्रज्ञप्तास्तद्यथा-पर्याप्तका अपर्याप्तकाश्च, एवं तावद्वक्तव्यं यावद्वनस्पतिकायिकाः । अथ के ते द्वीन्द्रिया:?, द्वी-5
न्द्रिया द्विविधाः प्रज्ञप्ताः-पर्याप्तका अपर्याप्तकाश्च, एवं त्रीन्द्रियचतुरिन्द्रिया अपि वक्तव्याः । अथ के ते पञ्चेन्द्रियतिर्यग्योनिकाः, पञ्चेन्द्रियतिर्यग्योनिकात्रिविधाः प्रज्ञप्तास्तद्यथा-जलचराः स्थलचराः खचराश्च । अथ के ते जलचराः?, जलचरा द्विविधाः प्रज्ञप्तास्तद्यथा-संमूछिमा गर्भव्युत्क्रान्तिकाश्च । अथ के ते संमूच्छिमा. १, संमूच्छिमा द्विविधाः प्रज्ञप्तास्तद्यथा-पर्याप्तका अपर्याप्तकाश्च । अथ ॥१३२॥
१ अण्डजव्यतिरिक्ता सर्वेऽपि जरायुजा अजरायुजा वा गर्भव्युत्क्रान्तिका पञ्चेन्द्रिया अत्रैवान्तर्भावनीया इति न चतुर्विधा, समाधास्यति चैवमग्रे, केवलमत्र जरायुजतया पक्षिणामप्रसिद्धे न समाधेरादति .