Book Title: Tattvartha Sutra
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
3
5 मेव कारणं मा उद्गेण विघातो भवउ इति, जंबूसूरपन्नत्तीए चेव भणियं-'लवणंमि उ जोइसिया उडुलेसा हवंति नायव्वा । तेण ३ प्रतिपत्तौ
परं जोइसिया अहलेसागा मुणेयव्वा ॥१॥" तंपि उदगमालावभासणत्यमेव लोगठिई एसा" इति । तथा द्वादशं नक्षत्रशतं एवं- लवणे । चत्वारो हि लवणसमुद्रे शशिनः, एकैकस्य च शशिनः परिवारेऽष्टाविंशतिनक्षत्राणि, ततोऽष्टाविंशतेश्चतुर्भिर्गुणने भवति द्वादशोत्तरं * वेलावृद्धिः
शतमिति । त्रीणि द्विपञ्चाशदधिकानि महामहशतानि, एकैकस्य शशिनः परिवारेऽष्टाशीतेसंहाणां भावात् , द्वे शतसहस्ते सप्तपष्टिः उद्देश:२ सहस्राणि नव शतानि तारागणकोटीकोटीनाम् २६७९००००००००००००००००, उक्तश्च-"चत्तारि चेव चंदा चत्तारि य सू- सू०१५६ रिया लवणतोए । बारं नक्खत्तसयं गहाण तिनेव वावग्ना ॥ १॥ दो चेव सयसहस्सा सत्तट्ठी खलु भवे सहस्सा य । नव य सया ४ लवणले तारागणकोडिकोडीणं ॥ २॥" इह लवणसमुद्रे चतुर्दश्यादिषु तिथिषु नदीमुखानामापूरणतो जलमतिरेकेण प्रवर्द्धमानमुपलक्ष्यते तत्र कारणं पिपृच्छिषुरिदमाह
कम्हाणं मंते! लवणंसमुद्दे चाउद्दसहमुद्दिपुषिणमासिणीसु अतिरेगं २ वहति वा हायति घा?, गोयमी! जंबुद्दीवस्स णं दीवस्सं चउद्दिसि बाहिरिल्लाओ वेइयंताओ लवणसमुई पंचाणउति २ जोयणसहस्सा ओगाहित्सा एस्थ णं यत्तारि महालिंजरसंठाणसंठिया महइमहालया महापायाला पण्णत्ता, तंजहा-वलयामुहे केतूए जूवे ईसरे, ते णं महापाताला एगमेगं जोयणसयसहस्सं उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं मझे एगपदेसियाए सेढीए
॥३०४॥ एगमेगं जोयणसतसहस्सं विक्खंभेणं उवरि मुहमूले दस जोयणसहस्साई विक्खंभेणं॥तेसि णं
CAMERICASAIRAGRASAIRS

Page Navigation
1 ... 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824