Book Title: Tattvartha Sutra
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
- ऊर्दू मुस्क्षिप्यत इति भावः । 'जया णमित्यादि, यदा पुनः ''मिति पुनरर्थे निपातानामनेकार्थत्वात् , तेषां क्षुलरुपातालानां महापा- ३ प्रतिपत्ती - तालाना चाधस्तनमध्यमेषु त्रिभागेपुनो बहव उदारा वाता: संविद्यन्ते इत्यादि प्राग्वत् 'तया ण'मित्यादि तदा तदुदकं 'नोन्नाम्यते' लवणे २ नौद्ध मुक्षिप्यते उत्क्षेपकाभावात् , एतदेव स्पष्टतरमाह-अंतराविय णमित्यादि, 'अन्तरा' अहोरात्रमध्ये द्विकला प्रतिनियते 5 वेलावृद्धिः कालावभार्ग पक्षमध्ये चतुर्दश्यादिपु तिथिष्वतिरेकेण ते वाताः तथाजगत्स्वाभाव्यादुदीर्यन्ते धातूनामनेकार्थत्वादुत्पद्यन्ते, ततोऽन्तरा- उद्देशः२
अहोरात्रमध्ये विकलः प्रतिनियते कालविमागे पक्षमध्ये चतर्दश्यादिप तिथिप अतिरेकेण तत उदकमुन्नाम्यते । 'अंतराविय ण मि- । सू०१५७ 5 यादि, 'अन्तरा' प्रतिनियतकालविभागादन्यत्र ते वाताः 'नोदीर्यन्ते' नोत्पद्यन्ते, तदभावात् 'अन्तरा' प्रतिनियतकालविभागाद
न्यत्र कालविभागे उदकं नोन्नाम्यते उन्नामकाभावात् , तत एवं खलु गौतम! लवणसमुद्रे चतुर्दश्यष्टम्युदिष्टपूर्णमासीपु तिथिपु 'अ+ तिरेकमतिरेकम्' अतिशयेनातिशयेन वर्द्धते हीयते वेति ॥ तदेवं चतुर्दश्यादिषु तिथिष्वतिरेकेण जलवृद्वी कारणमुक्तमिदानीमहोरात्रमध्ये द्विकृत्वोऽतिरेकेण जलवृद्धौ कारणमभिधित्सुराहलवणे णं भंते! समुहाए तीसाए महत्ताणं कतिखत्तो अतिरेगं २ वट्टति वा हायति वा , गाँ
ण समुदतीसाए मुहुत्ताणं दुक्खुसो अतिरेगं २ वहति वा हायति वा ॥ से केण?मत! एवं वुच्चइ-लवणे णं समुद्देतीसाए मुहत्साणं दुक्खुत्तो अइरेगं २ वड्डइ वा हायइ वा?, गायमा! उहमंतेसु पायालेसु वहा आपूरितेसु पायालेसु हायइ, से तेणट्टेणं गोयमा! लवणे
॥३०७॥ ण समुहे तीसाए मुटुप्साणं दुक्खुत्तो अइरेगं अइरेगं वहह वा हायइ वा ॥ (सू०१५७)

Page Navigation
1 ... 813 814 815 816 817 818 819 820 821 822 823 824