Book Title: Tattvartha Sutra
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 813
________________ SAKARISHMAGAR परिप्रहः, पल्योपमस्थितिकाः परिवसन्ति, तद्यथा-काले' इत्यादि, वडवामुखे काल: केयूपे महाकालः यूपे वेलम्बः ईश्वरे प्रभ- ३ प्रतिपत्ती अनः ॥ 'तेसि 'मित्यादि, तेषां महापातालकलशानां प्रत्येकं प्रत्येकं प्रयस्त्रिभागाः प्रज्ञप्ताः, तद्यथा-अधस्तनत्रिभागो मध्यमस्त्रिभाग , लवणे सुपरितनस्त्रिभागः ॥'तें णमित्यादि, ते त्रयोऽपि त्रिभागात्रयस्त्रिंशद् योजनसहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशानि' योजनत्रि- वेलावृद्धिः भागं च बाहल्येन प्रज्ञप्ताः । तत्र चतुर्वपि पातालकलशेपु अधस्तनेषु त्रिभागेपु वातकायः संतिष्ठति, मध्यमेषु त्रिभागेषु वायुकायो- उद्देशः२ ऽप्कायश्च, उपरितनेषु त्रिभागेष्वप्काय एव । 'अदुत्तरं च णमित्यादि, अथान्यद् गौतम! लवणसमुद्रे 'तत्थ तत्थ देसे तहिं तहिं' है सू०१५६ इति तेषां पातालकलशानामन्तरेषु तत्र २ देशे तस्य २ देशस्य तत्र २ प्रदेशे क्षुल्लाररसंस्थानसंस्थिताः क्षुल्ला: पातालकलशाः प्र सप्ताः, ते क्षुल्लाः पातालकलशा एकमेकं योजनसहनमुद्वेधेन मूले एकैकं योजनशतं विष्कम्भेन मध्ये एकैकं योजनसहस्रं विष्कम्भेन है अपरि मुखमूले एकैकं योजनशतं विष्कम्भेन ॥ 'तेसि ण'मित्यादि, तेषां क्षुल्लकपातालकलशानां कुड्याः सर्वत्र समा दश दश योज5 नानि बाहल्यतः, उक्तश्च-"जोयणसयविच्छिण्णा मूले उवरि दस सयाणि ममंमि । ओगाढा य सहस्सं दसजोयणिया य से टू कुहां ॥ १॥" 'सव्ववइरामया' इत्यादि प्राग्वद् यावत् 'फासपज्जवेहिं असासया' इति, प्रत्येकं २ तेऽर्द्धपल्योपमस्थितिकाभि देवतामिः परिगृहीताः ॥'तेसि णमित्यादि, तेषां क्षुल्लकपातालकलशानां प्रत्येकं २ त्रयस्त्रिभागाः प्रज्ञप्ताः, तद्यथा-अधस्तननिभागो मध्यमविभाग उपरितनविभागः । ते णमित्यादि, ते त्रिभागाः प्रत्येकं त्रीणि योजनशतानि 'त्रयस्त्रिंशानि' त्रयस्त्रिंशदधिकानि 8 ॥३०६॥ योजनत्रिभागं च बाहल्येन प्राप्ताः, तत्र सर्वेषामपि क्षुल्लकपातालकलशानामधस्तनेषु त्रिभागेषु वायुकायः संतिष्ठति, मध्येषु त्रिभागेषु है वायुकायोऽप्कायश्च, उपरितनेषु त्रिभागेष्वकायः संतिष्ठति, एवमेव 'सपूर्षापरेण' पूर्वापरसमुदायसाया सप्त पातालकलशसहस्राणि *

Loading...

Page Navigation
1 ... 811 812 813 814 815 816 817 818 819 820 821 822 823 824