Book Title: Tattvartha Sutra
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
+
=SGANGANAGAR
SANSAROSASA
लाणं ततो तिभागा प०, तंजहा-हेडिल्लेतिभागे मज्झिल्ले तिभागे उवरिल्ले तिभागे, ते णं तिभागा १३प्रतिपत्ती तिण्णि तेत्तीसे जोयणसते जोयणतिभागं च याहल्लेणं पण्णत्ते । तत्थ णं जे से हेढिल्ले तिभागे र लवणे एत्थ णं वाउकाओ मज्झिल्ले तिभागेवाउआए आउयाते य उवरिल्ले आउकाए, एवामेव सपुव्वा
वेलावृद्धिः वरेणं लवणसमुद्दे सत्त पायालसहस्सा अट्ट य चुलसीता पातालसता भवंतीति मक्खाया ॥
उद्देशः२ तेसि णं महापायालाणं खुड़गपायालाण य हेट्टिममज्झिमिल्लेसु तिभागेसु बहवे ओराला
सू० १५६ वाया संसेयंति संमुच्छिमंति एयंति चलंति कंपति खुब्भंति घति फंदति तं तं भावं परिणमंति तया णं से उदए उण्णामिजति, जया णं तेसिं महापायालाणं खुड्डागपायालाण य हेढिल्लमज्झिम्लेसु तिभागेसु नो बहवे ओराला जाव तंतंभावं न परिणमंति तया णं से उदए नो उन्नामिज्जा अंतरावि य णं ते वायं उदीरेंति अंतरावि य णं से उद्गे उपणामिजइ अंतरावि य ते वाया नो उदीरंति अंतरावि य णं से उदगे णो उपणामिजइ, एवं खल गोयमा! लवणसमुचाउद्दसहमुदिपुण्णमासिणीसु अइरेगं २ वहति वा हायति वा ॥ (सू० १५६) 'कम्हा णं भंते !' इत्यादि, कस्माद्भदन्त! लवणसमुद्रे चतुर्दश्यष्टम्युद्दिष्टपौर्णमासीषु तिथिषु, अत्रोद्दिष्टा-अमावास्या पर्णिमासी प्रतीता, पूर्णो मासो यस्यां सा पौर्णमासी, 'प्रज्ञादित्वात्स्वार्थेऽण' अन्ये तु व्याचक्षते-पूर्णो माः-चन्द्रमा अस्यामिति पाणमाता अण् तथैव, प्राकृतत्वाच सूत्रे 'पुण्णमासिणीति पाठः, 'अरेगं अडरेग' अतिशयेन अतिशयेन वर्द्धते हीयते वा?, भगबानाहनतिम!

Page Navigation
1 ... 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824