Book Title: Tattvartha Sutra
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 751
________________ + 45464646 माइयपीणरइयपासा अकरंडयकणगरुयगनिम्मळसुजायनिरुवयगायलट्ठीओं इति पूर्ववत्, 'कंचणकलससुप्पमाणसमसंहितसुजा- प्रतिपत्ती यलठ्ठचूचुयआमेलगजमलजुगलवट्टियअन्भुन्नयरइयसंठियपओहराओ' काचनकलशाविव काञ्चनकलशो सुप्रमाणी-वशरी देवकुर्वरानुसारिप्रमाणोपेतौ समो-नैको हीनो नैकोऽधिक इति भावः संहितौ-संतती अपान्तरालरहिताविति भावः सुजाती-जन्मदोपर-दूधिकारी हितौ लष्टौ-मनोज्ञौ चूचुक आमेलक:-आपीडकः शेखरो ययोस्तौ चूचुकापीडको 'जमलजुगले ति यमलयुगलं-समश्रेणीकयुगलरूपी उद्देशः२. वर्तिताविव वर्तितौ कठिनाविति भावः अभ्युम्नतौ-पत्युरभिमुखमुन्नती रतिदं-रतिकारि संस्थितं-संस्थानं ययोस्ती रतिदसंस्थिती पयो सू० १४७ धरौ यासां ताः काञ्चनकलशसुप्रमाणसमसंहितसुजातलप्टचूचुकापीडयमलयुगलवर्तिताभ्युनतरतिदसंस्थितपयोधराः 'अणुपुवतणुय-९ गोपुच्छवट्टसमसहितनमियआएजललियवाहाओ' आनुपूर्येण-क्रमेण तनुको आनुपूर्व्यतनुको अत एव गोपुच्छवद् वृत्ती-वर्तुलौ समौ-समप्रमाणौ संहितौ-स्वशरीरसंश्लिष्टौ नतो स्कन्धदेशस्य नतत्वात् आदेयौ-अतिसुभगतयोपादेयौ ललिती-मनोझचेष्टाकलितो बाहू यासां ता आनुपूर्व्यतनुगोपुच्छवृत्तसंहितनतादेयललितवाहवः 'तंबनहा' ताम्रा-ईपद्रका नखा:-कररुहा यासां तास्ताम्रनखाः 'मंसलग्गहत्था' मांसलो अग्रहस्तौ बाइपभागवत्तिनौ हस्ती यासां ता मांसलामहस्ताः 'पीवरकोमलवरंगुलीया' पीवरा-उपचिताः कोमला:-सुकुमारा वरा:-प्रमाणलक्षणोपेततया प्रधाना अहुलयो यास ताः पीवरकोमलवराङ्गलिका: "निद्धपाणिरेहा' खिग्धाः पाणी रेखा यासां ताः तथा, 'रविससिसंखचकसोत्थियविभत्तसुविरदयपाणिलेहा' इति पूर्ववत् 'पीणुनयकक्खवक्खवस्थिप्पएसा' पीना-उपचितावयवा उन्नता-अभ्युम्नता: कक्षावक्षोबस्तिरूपाः प्रदेशा यासां ताः पीनोन्नतकक्षावक्षोयस्तिप्रदेशाः 'पडिपुण्णगलक ॥२७५॥ वोला' प्रतिपूर्णी गलकपोलौ च, यासां तास्तथा 'चउरंगुलमुप्पमाणकंबुवरसरिसगीवा' पूर्ववत् 'मंसलसंठियपसत्थहणुया' मांसलम् 45445 484

Loading...

Page Navigation
1 ... 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824