Book Title: Tattvartha Sutra
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
तिप्रतनुक्रोधमानमायालोभाः, अत एव मृदु-मनोज्ञं परिणामसुखावहमिति भावः यन्मार्दवं तेन संपन्ना मृदुमार्दवसंपन्ना न कपटमार्दवो|पेता: 'अल्लीणा' इति आ-समन्तात्सर्वासु क्रियासु लीना-गुप्ता आलीना नोल्वणचेष्टाकारिण इत्यर्थः, भद्रका:-सकलतत्क्षेत्रोचितकल्याणभागिनः विनीता-बृहत्पुरुषविनयकरणशीला: अल्पेच्छा-मणिकनकादिविषयप्रतिबन्धरहिता अत एवासन्निधिसश्चया-न विद्यते सन्निधिरूपः सञ्चयो येषां ते तथा, "विडिमंतरपरिवसणा' विडिमान्तरेषु-शाखान्तरेषु प्रासादाद्याकृतिषु परिवसनं-आकालमावासो येषां ते विडिमान्तरपरिवसनाः 'जहिच्छियकामकामिणो' यथेप्सितान् मनोवाञ्छितान् कामान्-शब्दादीन् कामयन्त इत्येवंशीला यथेप्सि|तकामकामिनः, ते उत्तरकुरुवास्तव्या णमिति पूर्ववत् मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'तेसि णं भंते!' इत्यादि, तेपां | भदन्त ! उत्तरकुरुवास्तव्यानां मनुष्याणां 'केवइकालस्स'त्ति सप्तम्यर्थे पष्ठी कियति काले गते भूय आहारार्थः समुत्पद्यते ?-आहारलक्षणं प्रयोजनमुपतिष्ठते ?, भगवानाह-गौतम! 'अष्टमभक्तस्य' अत्रापि सप्तम्यर्थे षष्ठी अष्टमभक्केऽतिक्रान्ते आहारार्थः समुत्पद्यते ॥ ते णं भंते!' इत्यादि, ते उत्तरकुरुवास्तव्या भदन्त! मनुष्याः किमाहारमाहारयन्ति ?, भगवानाह-गौतम! पृथिवीपुष्पफलाहारा:-पृथिवीपुष्पफलानि च कल्पद्रुमाणामाहारो येषां ते तथा ते मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'तेसि णं भंते' इत्यादि, तस्या भदन्त पृथिव्याः कीदृश आखादः प्रज्ञप्तः ?, भगवानाह-गौतम! 'से जहा नामए' इत्यादि, तत्-लोके प्रसिद्ध यथा नाम 'ए' इति वाक्यालङ्कारेऽखण्डमिति वा, इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः, वाशब्दो विकल्पने, एवं सर्वत्र,
गुड इति वा शर्करा इति वा, इयं शर्करा काशादिप्रभवा द्रष्टव्या, मत्स्य ण्डिका इति वा, मत्स्यण्डी-खण्डशर्करा, पप्टमोदक इति दावा बिसकन्द इति वा पुष्पोत्तरेति वा पद्मोत्तरेति वा विजया इति वा महाविजया इति वा उपमा इति वा अनुपमा इति वा, पप्पे

Page Navigation
1 ... 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824