Book Title: Tattvartha Sutra
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 789
________________ द्रव्यशुद्धं वरं-प्रधानं यत् जातरूपं तदासकाः प्रथमका-मूलभूता विशालाः शाला:-शाखा यस्याः सा सुजातवरजातरूपप्रथमकवि-६३ प्रतिपत्तो शालशालाः 'नाणामणिरयणविविहसाहप्पसाहवेरुलियपत्ततवणिज्जपसविंटा' नानामणिरत्नाना-नानामणिरनामिका विविधा है जम्बूपीठाशाखाप्रशाखा यस्याः सातथा तथा वैडूर्याणि वैडूर्यरत्नमयानि पत्राणि यस्याः सा तथा तपनीयानि-तपनीयमयानि पत्रवृन्तानि यस्याः धिकारः सा तथा, ततः पद्वय २ मीलनेन कर्मधारयः नानामणिरत्नविविधशाखाप्रशाखावैडूर्यपत्रतपनीयपत्रवृन्ताः, अपरे सौवर्णिक्यो मूल उद्देशः २ शाखा: प्रशाखा रजतमय्य इत्युचुः, 'जंबूणयरत्तमउयसुकुमालपवालपल्लवंकुरधरा' जाम्बूनदनामकसुवर्णविशेषमया रक्ता-रक्त सू० १५१ वर्णा मृदवो-मनोज्ञाः सुकुमारा:-सुकुमारस्पर्शा ये प्रवाला-ईपदुन्मीलितपत्रभावाः पल्लवा: संजातपरिपूर्णप्रथमपत्रभावरूपा वराङ्करा:-* प्रथममुद्भिद्यमाना अङ्करास्तान् धरन्तीति जाम्बूनदरक्तमृदुकसुकुमारप्रवालपल्लवाकरधराः, कचित्पाठ:-'जंबूनयरत्तमउयसुकुमालकोमलपल्लवंकुरग्गसिहरा' तत्र जाम्बूनदानि रक्तानि मृदूनि-अकठिनानि सुकुमाराणि-अकर्कशस्पर्शानि कोमलानि-मनोझानि प्रवालपल्लवाकुरा-यथोदितखरूपा अप्रशिखराणि च यस्याः सा तथा, अन्ये तु जम्बूनदमया अप्रप्रवाला अकरापरपर्याया राजता इत्याहुः, 'विचित्तमणिरयणसुरभिकुसुमफलभारनमियसाला' विचित्रमणिरत्नानि-विचित्रमणिरत्रमयानि सुरभीणि कुसुमानि फलानि च तेषां भरेण नमिता-नाम ग्राहिताः शाला:-शाखा यस्याः सा तथा, उक्तश्च-"मूला वहरमया से कंदो खंघो य रिवेरुलिओ। सोवण्णियसाहप्पसाह तह जायरूवा य॥१॥विडिमा रययवेरुलियपत्ततवणिजपत्तविंटा य । पल्लव अग्गपनाला जंबूणयरायया ॥२९४॥ तीसे ॥२॥" 'रयणमयापुप्फफला' इति 'सच्छाया' इति सती-शोभना छाया यस्याः सा सच्छाया, तथा सती-शोभना प्रभा -STAGRAM

Loading...

Page Navigation
1 ... 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824