Book Title: Tattvartha Sutra
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
अवाधार अंतरे पण्णत्ते । लवणस्स णं पएसा घायहसंडं दीवं पुट्ठा, तहेव जहा जंबूदीवे धायहसंडेवि सो चेव गमो । लवणे णं भंते! समुद्दे जीया उदाहत्ता सो चेव विही, एवं धायहसंडेवि ॥ सेकेणणं भंते! एवं बुचर - लवणसमुद्दे २१, गोयमा ! लवणे णं समुद्दे उद्गे आविले रहले लोणे लिंदे खारए कए अप्पेजे यहणं दुपयचउच्पयमियपसुपक्खिसिरीसवाणं
नष्णत्थ तज्जोणियाणं सत्ताणं, सोत्थिए एत्थ लवणाहिवई देवे महिडीए पलिओ मट्टिईए, से णं तत्थ सामाणि जाव लवणसमुहस्स सुत्थियाए रायहाणीए अण्णेसिं जाव विहरह, से एएणहे गो० ! एवं बुचइ लवणे णं समुहे २, अदुत्तरं च णं गो० ! लवणसमुद्दे सासए जाव णिचे ॥ ( सू० १५४ )
'जंबूद्दीवं दीव' मित्यादि जम्बूद्वीपं द्वीपं लवणो नाम समुद्रो 'वृत्तः' वर्तुलः, स च चन्द्रमण्डलवन्मध्यपरिपूर्णोऽपि शख्येत तत आह— 'वलयाकार संस्थानसंस्थितः' वलयाकारं - मध्यशुपिरं यत्संस्थानं तेन संस्थितो वलयाकार संस्थान संस्थितः 'सर्वतः सर्वासु दिक्षु 'समन्ततः' सामस्त्येन 'परिक्षिष्य' वेष्टयित्वा तिष्ठति ॥ 'लवणे णं भंते!" इत्यादि, लवणो भदन्त ! समुद्रः किं समचक्रवालसंस्थितो यद्वा विषमचक्रवालसंस्थित: ?, चक्रवालसंस्थानस्योभयथाऽपि दर्शनात् भगवानाह - गौतम! समचक्रवालसंस्थितः सर्वत्र द्विलक्षयोजनप्रमाणतया चक्रवालस्य भावात्, नो विपमचक्रवालसंस्थितः ॥ सम्प्रति चक्रवालविष्कम्भादिपरिमाणमेव पृच्छति — 'लवणे णं भंते! समुद्दे' इत्यादि प्रभसूत्रं सुगमं, भगवानाह - गौतम ! द्वे योजनशतसहस्रे चक्रवालविष्कम्भेन, जम्बूद्वीपविष्कम्भादे
३ प्रतिपत्ता लवणाधि० उद्देशः २
सू० १५४
॥ ३०१ ॥

Page Navigation
1 ... 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824