Book Title: Tattvartha Sutra
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
पर्यन्तपदं 'पडिहत्थभमंतमच्छकच्छपअणेगसउणमिणपरियरिए' इति । 'उभओपासे' इत्यादि, स च नीलवन्नामा र ताया महानद्या उभयोः पार्श्वयोर्बहिर्विनिर्गतः, स तथाभूतः सनुभयोः पाश्वयोःभ्यां पद्मवरवेदिकाभ्याम् , एकस्मिन् पावे एकया पचवरलेटिकया द्वितीये पावे द्वितीयया पवरवेदिकयेत्यर्थः, एवं द्वाभ्यां वनषण्डाभ्यां "सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तः, पद्मवरवेदिकावनषण्डवर्णकश्च प्राग्वत् ॥ 'नीलवंतदहस्स णं दहस्स तत्थ तत्थे'त्यादि, नीलवड्दस्य णमिति वाक्यालहारे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहूनि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपकाणि त्रिसोपानानि प्रज्ञप्तानि, वर्णकस्तेषां प्राग्वद्वक्तव्यः ॥ तेसि णमित्यादि, तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं प्रत्येकं तोरणं प्रज्ञप्तं, 'ते णं तोरणा' इत्यादि तोरणवर्णनं पूर्ववत्तावद्वक्तव्यं यावत् 'बहवो सयसहस्सपत्तहत्थगा' इति पदम् ॥ 'तस्स ण'मित्यादि, तस्य नीलवन्नानो हदस्य बहमध्यदेशभागे, अत्र महदे पनं प्रज्ञप्तं योजनमायामतो विष्कम्भतश्चाईयोजनं बाहुल्येन दश योजनानि 'उद्वेधेन' उण्डलेन जलपर्यन्ताद द्वौ क्रोशौ उच्छितं सर्वांग्रेण सातिरेकाणि दश योजनशतानि प्रज्ञप्तानि ॥ 'तस्स ण'मित्यादि, तस्य पद्मस्य 'अयं' वक्ष्यमाणः 'एतद्पः' अनन्तरमेव वक्ष्यमाणवरूपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-वामयं मूलं रिष्ठरत्नमयः कन्दो वैडूर्यरत्नमयो नालः, वैडूर्यरत्नमयानि बाह्यपत्राणि, जाम्बूनदमयान्यभ्यन्तरपत्राणि, तपनीयमयानि केसराणि, कनकमयी पुष्करकर्णिका, नानामणिमयी पुष्करस्थिबुका ॥ “सा णं कणिया अद्ध'मित्यादि, सा कर्णिकाऽर्द्धयोजनमायामविष्कम्भाभ्यां क्रोशमेकं बाहल्यतः सर्वात्मना कनकमयी अच्छा यावत्प्रतिरूपा, यावत्करणात् 'सण्हा लण्हा घट्टा मट्ठा नीरया' इत्यादि परिग्रहः॥ 'तीसे णं कणियाए' इत्यादि, तस्याः कर्णिकाया उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तद्वर्णनं च से जहानामए आलिंगपुक्खरेइ वेत्यादिना ग्र

Page Navigation
1 ... 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824