Book Title: Tattvartha Sutra
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
। ३ प्रतिपची काञ्चनपवंताधिक उहेशः२ सू० १५०
-
-
KASANAS
-
गाचन्द्रदेवस्वामिकखाश चन्द्रहद इति, चन्द्राराजधानीवक्तव्यता कावनपर्वतवक्तव्यता च राजधानीपर्यवसाना प्राग्वत् ॥ साम्प्रतमैरावतहदवक्तव्यतामाह-कहिणं भंते' इत्यादि प्रभसूत्रं पाठसिद्धं, निर्वचनमाह-गौतम! चन्द्रइदस्य दाक्षिणात्यापरमान्ताद
गि दक्षिणस्यां दिशि अष्टौ चतुर्विंशानि योजनशतानि चतुरश्च सप्तभागान् योजनस्यायाधया कृलेति शेषः शीताया महानद्या ५ बहुमध्यदेशभागे 'अत्र' एतस्मिन्नवकाशे ऐरावतइदो नाम इदः प्राप्तः, अस्यापि नीलवन्नानो इदस्येवायामविष्कम्भादिवक्तव्यता परिक्षेप
पर्यवसाना वक्तव्या, अन्वर्थसूत्रमपि तथैव; नवरं यस्मादुत्पलादीनि ऐरावतइदप्रमाणि, ऐरावतो नाम हस्ती तद्वर्णानि च ऐरावतश्च नामा तत्र देव: परिवसति तेन ऐरावत इद इति, ऐरावताराजधानी विजयराजधानीवत् काचनकपर्वतवक्तव्यतापर्यवसाना तथैव ॥ अधुना माल्यवन्नामइदवक्तव्यतामाह-कहिणं भंते' इत्यादि सुगम, भगवानाह-गौतम! ऐरावतइदस्य दाक्षिणात्याचरमान्तादवीग दक्षिणस्यां दिशि अष्टौ चतुनिंशानि योजनशतानि चतुरश्च सप्तभागान् योजनस्य अयाधया कवेति शेषः शीताया महानद्या बहुमध्यदेशभागे 'अ' एतस्मिन्नवकाशे उत्तरकुरुपु कुरुपु मास्यवनामा इदः प्रज्ञप्तः, स च नीलबद्दवदायामविष्कम्भादिना तावद्वक्तव्यो यावत्पग्रवक्तव्यतापरिसमाप्तिः, नामान्वर्थसूत्रमपि तथैव यस्मादुत्पलादीनि 'माल्यवदहुदप्रभाणि' मास्यवद्दाकाराणि, माल्यवनामा वक्षस्कारपर्वतस्तद्वर्णानि-तद्वर्णाभानि माल्यवनामा च तत्र देवः परिवसति तेन मास्यवद्हर इति, माल्यवतीराजधानी विजयाराजधानीवद् वक्तव्या काभनकपर्वतवक्तव्यताऽवसाना प्राग्वत् ।। सम्प्रति जम्यूपश्नवक्तव्यतामाह
कहिणं भंते! उत्सरकराए २ जंबुसुदंसणाए जंबुपेढे नाम पेढे पण्णते?, गोयमा! जंबूरीव २ मंदरस्स पव्वयस्स उत्तरपुरच्छिमेणं नीलवंतस्स वासघरपव्वतस्स द्वाहिणणं मालवंतस्स बक्खा
॥२९२॥
KUMAR

Page Navigation
1 ... 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824