Book Title: Tattvartha Sutra
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 779
________________ नीलवद्रदाधिक उद्देशः२ सू०१४९ kRECIPEECREASESAMAR न्थेन विजयराजधान्या उपकारिकालयनस्येव तावद्वक्तव्यं यावन्मणीनां स्पर्शवक्तव्यतापरिसमाप्तिः ॥ 'तस्स ण'मित्यादि, तम्य बहु-ट्र * समरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महदेकं भवनं प्रजप्तं क्रोशमायामतोऽद्धकोशं विफम्भतो देशोनं क्रोशमूईमुरैस्वेन, अनेकस्तम्भशतसग्निविष्टमित्यादि तद्वर्णनं विजयराजधानीगतमुधर्मसमाया इव तावद्वक्तव्यं यावदिदं सूत्रं 'दिव्यतुडियसरसंपणदिते' इति, तदनन्तरं सूत्रमाह-सवरयणामए' इत्यादि सर्वात्मना रनमयम् अच्छं यावत्प्रतिरूपं, यावत्करणान् 'सण्हे लण्हे चहे महे' इत्यादिपरिग्रहः । तस्स णमित्यादि तस्य भवनस्य 'त्रिदिशि' तिसपु दिनु एकैकस्यां दिशि एफैकवारभावेन त्रीणि द्वाराणि प्राप्तानि, तद्यथा -पूर्वस्यामुत्तरस्यां दक्षिणस्याम् ॥ 'ते णं दारा' इत्यादि, तानि द्वाराणि पचधनु:शनानि ऊर्जमुबैरत्वेन, अर्द्धतृतीयानि धनुःशतानि विष्कम्मेन, तावदेव-अर्द्धतृतीयान्येव धनुःशतानीति भावः प्रवेशेन । 'सेयावरकणगभिया' इत्यादि द्वारवर्णनं विजयद्वारस्मेव तावदविशेषेणावसातव्यं यावत् 'वणमालाओ' इति वनमालावक्तव्यतापरिसमाप्तिः ॥ 'तस्स णमित्यादि, तस्य भवनम्म उहोचोsन्तबहुसमरमणीयो भूमिभागो मणीनां वर्णगन्धरसस्पर्शवर्णनं प्राग्वत् ॥ 'तस्स 'मित्यादि, तस्य यदुसमरमणीयस्प भूमिभागस्प पहुमध्यदेशभागे मणिपीठिका प्रज्ञाप्ता, पञ्चधनुःशतान्यायामविष्कम्भाभ्यां अर्द्धतृतीयानि धनु.शतानि वाहत्येन सर्वासना मणिमयी अच्छा यावत्प्रतिरूपा इति प्राग्वत् ॥ 'तीसे णमित्यादि, तस्या मणिपीठिकाया उपर्यत्र महदेकं देवशयनीयं प्रज्ञप्त, शयनीयवर्णकः प्राॐ ग्वत् । 'तस्स णमित्यादि, तस्य भवनस्य उपर्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानीत्यादि पूर्ववत्तावद्वक्तव्यं यावदहवः सहनपत्रहस्तका इति ।। 'से ण'मित्यादि, तत्पमन्येनाष्टशतेन पनानां तदोषखप्रमाणमात्राणां-तस्य मूलपचप्रमाणस्माई तदर्दै तब तद् उपत्यप्रमाणं च तदर्वोचत्वप्रमाणं तत् मात्रा येषां ते तानि तथा तेषां, 'सर्वतः सर्वासु विशु 'समस्ततः' सामस्त्येन संपरिक्षिप्तं । तब ॥२८९॥

Loading...

Page Navigation
1 ... 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824