SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ नीलवद्रदाधिक उद्देशः२ सू०१४९ kRECIPEECREASESAMAR न्थेन विजयराजधान्या उपकारिकालयनस्येव तावद्वक्तव्यं यावन्मणीनां स्पर्शवक्तव्यतापरिसमाप्तिः ॥ 'तस्स ण'मित्यादि, तम्य बहु-ट्र * समरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महदेकं भवनं प्रजप्तं क्रोशमायामतोऽद्धकोशं विफम्भतो देशोनं क्रोशमूईमुरैस्वेन, अनेकस्तम्भशतसग्निविष्टमित्यादि तद्वर्णनं विजयराजधानीगतमुधर्मसमाया इव तावद्वक्तव्यं यावदिदं सूत्रं 'दिव्यतुडियसरसंपणदिते' इति, तदनन्तरं सूत्रमाह-सवरयणामए' इत्यादि सर्वात्मना रनमयम् अच्छं यावत्प्रतिरूपं, यावत्करणान् 'सण्हे लण्हे चहे महे' इत्यादिपरिग्रहः । तस्स णमित्यादि तस्य भवनस्य 'त्रिदिशि' तिसपु दिनु एकैकस्यां दिशि एफैकवारभावेन त्रीणि द्वाराणि प्राप्तानि, तद्यथा -पूर्वस्यामुत्तरस्यां दक्षिणस्याम् ॥ 'ते णं दारा' इत्यादि, तानि द्वाराणि पचधनु:शनानि ऊर्जमुबैरत्वेन, अर्द्धतृतीयानि धनुःशतानि विष्कम्मेन, तावदेव-अर्द्धतृतीयान्येव धनुःशतानीति भावः प्रवेशेन । 'सेयावरकणगभिया' इत्यादि द्वारवर्णनं विजयद्वारस्मेव तावदविशेषेणावसातव्यं यावत् 'वणमालाओ' इति वनमालावक्तव्यतापरिसमाप्तिः ॥ 'तस्स णमित्यादि, तस्य भवनम्म उहोचोsन्तबहुसमरमणीयो भूमिभागो मणीनां वर्णगन्धरसस्पर्शवर्णनं प्राग्वत् ॥ 'तस्स 'मित्यादि, तस्य यदुसमरमणीयस्प भूमिभागस्प पहुमध्यदेशभागे मणिपीठिका प्रज्ञाप्ता, पञ्चधनुःशतान्यायामविष्कम्भाभ्यां अर्द्धतृतीयानि धनु.शतानि वाहत्येन सर्वासना मणिमयी अच्छा यावत्प्रतिरूपा इति प्राग्वत् ॥ 'तीसे णमित्यादि, तस्या मणिपीठिकाया उपर्यत्र महदेकं देवशयनीयं प्रज्ञप्त, शयनीयवर्णकः प्राॐ ग्वत् । 'तस्स णमित्यादि, तस्य भवनस्य उपर्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानीत्यादि पूर्ववत्तावद्वक्तव्यं यावदहवः सहनपत्रहस्तका इति ।। 'से ण'मित्यादि, तत्पमन्येनाष्टशतेन पनानां तदोषखप्रमाणमात्राणां-तस्य मूलपचप्रमाणस्माई तदर्दै तब तद् उपत्यप्रमाणं च तदर्वोचत्वप्रमाणं तत् मात्रा येषां ते तानि तथा तेषां, 'सर्वतः सर्वासु विशु 'समस्ततः' सामस्त्येन संपरिक्षिप्तं । तब ॥२८९॥
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy