Book Title: Tattvartha Sutra
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
SCREENSOLESCES
निरुपलेपशरीराः, सूत्रे च निरुपलेपशब्दस्य परनिपातः प्राकृतत्वात् , 'छायाउजोवियंगमंगा' छायया-शरीरप्रभया उयोतित- ३ प्रतिपत्ती मङ्गमङ्गम्-अङ्गप्रत्यग येषां ते तथा, 'अनुलोमवाउवेगा' अनुलोमः-अनुकूलो वायुवेगः-शरीरान्तर्वर्तिवातजवो येषां ते अनुलोम- देवकुर्ववायुवेगाः, वायुगुल्मरहितोदरमध्यप्रदेशा इति भावः, आह च मूलटीकाकार:-"उदरमध्यप्रदेशे वायुगुल्मो येषां तेपामनुलोमो 2 धिकारः वायुवेगो न भवति, तदभावाच्च तेपामनुलोमो भवति वायुवेगो मिथुनाना"मिति, काहणी' इति कङ्कः-पक्षिविशेपस्तस्येव प्रणिः-५ उद्दशः २ गुदाशयो नीरोगवर्चस्कतया येषां ते ककग्रहणयः, 'कवोयपरिणामा' कपोतस्येव-पक्षिविशेपस्य परिणाम-आहारपाको येषां ते क- सू० १४७ पोतपरिणामाः, कपोतस्य हि जाठराग्निः पापाणलवानपि जरयतीति श्रुतिः, एवं तेपामप्यत्यर्गलाहारग्रहणेऽपि न जातुचिदप्यजीर्णदोपा भवन्तीति, 'सरणिपोसपिठंतरोरुपरिणया' इति शकुंनेरिव-पक्षिण इव पुरीपोत्सर्गे निर्लेपतया 'पोसंति पोस:-अपानदेशः 'पुसउत्सर्गे' पुरीपमुत्सृजन्त्यनेनेति व्युत्पत्तेः, तथा लघुपरिणामतया पृष्ठं च प्रतीतं अन्तरे च-पृष्ठोदरयोरन्तराले पावित्यर्थः ऊरू चेति द्वन्द्वः ते परिणता येषां ते शकुनिपोसपृष्ठान्तरोरुपरिणताः, निष्ठान्तस्य परनिपातः सुखादिदर्शनात्, 'विग्गहियउन्नयकुच्छी' वि. प्रहिता-मुष्टिप्राया उन्नता च कुक्षियेपां ते विप्रहितोन्नतकुक्षयः, वसर्पभनाराचं संहननं येपां ते वर्षभनाराचसंहननाः, तथा समचतुरनं च तत् संस्थानं च समचतुरनसंस्थानं तेन संस्थिताः समचतुरस्रसंस्थानसंस्थिताः, पधनु:सहस्रोच्छ्रिता:-त्रिगव्यूतप्रमाणाच्छ्रयाः, तथा तेपामुत्तरकुरुवास्तव्यानां मनुष्याणां वे पृष्ठकरण्डकशते पटपञ्चाशे-पटपञ्चाशदधिके प्रज्ञप्ते तीर्थकरगणधरैः।। 'ते णं
॥२७७॥ मणुया' इत्यादि, ते उत्तरकुरुवास्तव्या मनुजाः प्रकृत्या-खभावेन भद्रका:-अपरानुपतापहेतुकायवाघनश्चेष्टाः, तथा प्रकृत्या-स्वभावेन न तु परोपदेशत: परेभ्यो भयतो वोपशान्ताः, तथा प्रकृत्या-स्वभावेन प्रतनव:-अतिमन्दीभूताः क्रोधमानमायालोभा येषां ते प्रकृ.
2
AKASGANGANAGGC

Page Navigation
1 ... 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824