Book Title: Tattvartha Sutra
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
लेखा: 'चउरंसपसत्थसमनिडाला' चतुरस्र-चतुष्कोणं प्रशस्त-प्रशस्तलक्षणोपेतं सम-ऊ धम्तया दक्षिणोत्तरतया च तुल्यप्रमाणं
३ प्रतिपत्तो * ललाटं यासां ताश्चतुरस्रप्रशस्तसमललाटाः 'कोमुईरयणिकरविमलपडिपुण्णसोमवयणा' कौमुदी-कार्तिकी पौर्णमासी तस्यां रज- देवकर्व
निकर इव विमलं प्रतिपूर्ण सोमं च वदनं यासां ताः कौमुदीरजनिकरविमलप्रतिपूर्णसोमवदनाः, सोमशब्दस्य परनिपात: प्राकृतत्वात् , धिकारः
'छत्तुन्नयउत्तमंगाओ' छत्रवन्मध्ये उन्नतमुत्तमा यासां ताश्छत्रोन्नतोत्तमाङ्गाः 'कुडिलसुसिणिद्धदीहसिरयाओं' कुटिला: सु-6 उद्देशः२ * निग्धा दीर्घाः शिरोजा यासां ताः कुटिलसुस्निग्धदीर्घशिरोजाः, छत्रध्वजयूपस्तूपदामनीकमण्डलुकलशवापीसौवस्तिरुपताकायवमत्स्य-8 स०१४७
कूर्मरथवरमकरशुकस्यालाङ्कुशाष्टापदसुप्रतिष्ठकमयूरश्रीदामाभिपेकतोरणमेदिन्युदधिवरभवनगिरिवरादर्शललितगजपभसिहचामररूपाणि उत्तमानि-प्रधानानि प्रशस्तानि-सामुद्रिकशास्त्रेपु प्रशंसास्पदीभूतानि द्वात्रिंशतं लक्षणानि धारयन्तीति छत्रचामरयावदुत्तमप्रशस्तद्वात्रिंशल्लक्षणधराः 'हंससरिसगतीओ' हंसस्य सदृशी गतिर्यासां ता हंससदृशगतयः, कोकिलाया इव या मधुरा गीस्तया सुखराः कोकिलामधुरगी:सुस्वराः, तथा कान्ता:-कमनीयाः, तथा सर्वस्य-तत्प्रत्यासन्नवर्तिनो लोकस्यानुमता:-संमता न मनागपि द्वेष्या इति भावः, व्यपगतवलिपलिताः, तथा व्यङ्गदुर्वर्णव्याधिदौर्भाग्यशोकमुक्ताः, स्वप्नेऽपि तेपामसम्भवात् , स्वभावत एव शृंगार:-शृङ्गाररूपश्चारु:-प्रधानो वेपो यासां ताः स्वभावशृङ्गारचारुवेपाः, तथा 'संगयगयहसियभणियचेठियविलाससंलावणिउणजुत्तोवयारकुसला' सगतं-सुश्लिष्टं यद् गत-गमनं हंसीगमनवत् हसितं-हसन कपोलविकासि प्रेमसंदर्शि च भणितं-भगनं गम्भीर-मन्मथो
दीपि च चेष्टितं-चेष्टनं सकाममङ्गप्रत्यगोपदर्शनादि विलासो-नेत्रविकारः संलाप:-पत्या सहासकामस्वहृदयप्रत्यर्पणक्षम परस्परसंV भाषणं निपुण:-परमनैपुण्योपेतो युक्तश्च यः शेप उपचारस्तत्र कुशलाः संगतगतहसितभणितचेष्टितविलाससंलापनिपुणयुक्तोपचार
॥ २७६॥
2-562-6255

Page Navigation
1 ... 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824