Book Title: Tattvartha Sutra
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 775
________________ ++++++ " कूले चउक्कोणे समतीरे जाव पडिरूवे उभओ पासिं दोहि य पउमवरवेइयाहिं वणसंडेहिं सव्यतो समता संपरिक्खित्ते दोण्हवि वण्णओ ॥ नीलवंतदहस्स णं दहस्स तत्थ २ जाव यहवे तिसोवाणपडिरूवगा पण्णत्ता, वण्णओ भाणियत्र्वी जाव तोरणत्ति ॥ तस्स णं नीलवंतद्दहस्स णं दहस्स बहुमज्झदेसभाए एत्थ णं एगे महं पउमे पण्णत्ते, जोयणं आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अद्धजोयणं बाहल्लेणं दस जोयणाई उब्वेहेणं दो कोसे ऊसिते जलं - तातो सातिरेगाई दसद्धजोयणादं सव्वग्गेणं पण्णत्ते ॥ तस्स णं पउमस्स अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा - वइरामता मूला रिट्ठामते कंदे वेरुलियामए नाले वेरुलियामता बाहिरपत्ता जंबूणयमा अभितरपत्ता तवणिज्जमया केसरा कणगामई कण्णिया नाणामणिमया पुक्खरत्थिभुता ॥ सा णं कण्णिया अद्धजोयणं आयामविक्खंभेणं, तं तिगुणं सविसेसं परिक्खेवेणं कसं बाहल्लेणं सव्वप्पणा कणगमई अच्छा सण्हा जाव पडिरूवा ॥ तीसे णं कण्णियाए उवरिं बहुसमरमणिज्जे देसभाए पण्णत्ते जाव मणीहिं ॥ तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगे महं भवणे पण्णत्ते, कोसं आयामेणं अद्धकोसं विक्खंभेणं देणं कसं उद्धं उच्चत्तेणं अणेगखंभसतसंनिविडं जाव वण्णओ, तस्स णं भवणस्स तिदिसिं ततो द्वारा पण्णत्ता पुरत्थिमेणं दाहिणेणं उत्तरेणं, ते णं द्वारा पंचधणुसयाई उड्डुं उच्च सेणं ३ प्रतिपत्तौ नीलवद्रदाधि० उद्देशः २ सू० १४९ ॥ २८७ ॥

Loading...

Page Navigation
1 ... 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824