________________
लेखा: 'चउरंसपसत्थसमनिडाला' चतुरस्र-चतुष्कोणं प्रशस्त-प्रशस्तलक्षणोपेतं सम-ऊ धम्तया दक्षिणोत्तरतया च तुल्यप्रमाणं
३ प्रतिपत्तो * ललाटं यासां ताश्चतुरस्रप्रशस्तसमललाटाः 'कोमुईरयणिकरविमलपडिपुण्णसोमवयणा' कौमुदी-कार्तिकी पौर्णमासी तस्यां रज- देवकर्व
निकर इव विमलं प्रतिपूर्ण सोमं च वदनं यासां ताः कौमुदीरजनिकरविमलप्रतिपूर्णसोमवदनाः, सोमशब्दस्य परनिपात: प्राकृतत्वात् , धिकारः
'छत्तुन्नयउत्तमंगाओ' छत्रवन्मध्ये उन्नतमुत्तमा यासां ताश्छत्रोन्नतोत्तमाङ्गाः 'कुडिलसुसिणिद्धदीहसिरयाओं' कुटिला: सु-6 उद्देशः२ * निग्धा दीर्घाः शिरोजा यासां ताः कुटिलसुस्निग्धदीर्घशिरोजाः, छत्रध्वजयूपस्तूपदामनीकमण्डलुकलशवापीसौवस्तिरुपताकायवमत्स्य-8 स०१४७
कूर्मरथवरमकरशुकस्यालाङ्कुशाष्टापदसुप्रतिष्ठकमयूरश्रीदामाभिपेकतोरणमेदिन्युदधिवरभवनगिरिवरादर्शललितगजपभसिहचामररूपाणि उत्तमानि-प्रधानानि प्रशस्तानि-सामुद्रिकशास्त्रेपु प्रशंसास्पदीभूतानि द्वात्रिंशतं लक्षणानि धारयन्तीति छत्रचामरयावदुत्तमप्रशस्तद्वात्रिंशल्लक्षणधराः 'हंससरिसगतीओ' हंसस्य सदृशी गतिर्यासां ता हंससदृशगतयः, कोकिलाया इव या मधुरा गीस्तया सुखराः कोकिलामधुरगी:सुस्वराः, तथा कान्ता:-कमनीयाः, तथा सर्वस्य-तत्प्रत्यासन्नवर्तिनो लोकस्यानुमता:-संमता न मनागपि द्वेष्या इति भावः, व्यपगतवलिपलिताः, तथा व्यङ्गदुर्वर्णव्याधिदौर्भाग्यशोकमुक्ताः, स्वप्नेऽपि तेपामसम्भवात् , स्वभावत एव शृंगार:-शृङ्गाररूपश्चारु:-प्रधानो वेपो यासां ताः स्वभावशृङ्गारचारुवेपाः, तथा 'संगयगयहसियभणियचेठियविलाससंलावणिउणजुत्तोवयारकुसला' सगतं-सुश्लिष्टं यद् गत-गमनं हंसीगमनवत् हसितं-हसन कपोलविकासि प्रेमसंदर्शि च भणितं-भगनं गम्भीर-मन्मथो
दीपि च चेष्टितं-चेष्टनं सकाममङ्गप्रत्यगोपदर्शनादि विलासो-नेत्रविकारः संलाप:-पत्या सहासकामस्वहृदयप्रत्यर्पणक्षम परस्परसंV भाषणं निपुण:-परमनैपुण्योपेतो युक्तश्च यः शेप उपचारस्तत्र कुशलाः संगतगतहसितभणितचेष्टितविलाससंलापनिपुणयुक्तोपचार
॥ २७६॥
2-562-6255