________________
कलिताः, एवंविधविशेपणाश्च खपतिं प्रति द्रष्टव्या न परपुरुषं प्रति, तथा क्षेत्रवाभाव्यतः प्रतनुकामतया परपुरुपं प्रति तासामभिलापासम्भवात् , पूर्वोक्तमेवार्थ संपिण्ड्याह-वरस्तनजघनवदनकरचरणनयनलावण्यवर्णयौवनविलासकलिता नन्दनवनचारिण्य इवाप्सरसः, 'अच्छेरपेच्छणिज्जा' इति आश्चर्यप्रेक्षणीयाः 'पासाईयाओ' इत्यादि पदचतुष्टयं प्राग्वत् ॥ सम्प्रति स्त्रीपुंसविशेषमन्तरेण सामान्यतस्तत्रत्यमनुष्याणां स्वरूपं प्रतिपिपादयिपुरिदमाह-'ते णं मणुया ओहस्सरा' इत्यादि, ते उत्तरकुरुनिवासिनो मनुष्या ओघःप्रवाही स्वरो येषां ते ओघस्वराः, हंसस्येव मधुरः स्वरो येषां ते हंसखराः, क्रौञ्चस्येवाप्रयासविनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येपां ते क्रौञ्चस्वराः, एवं सिंहस्वरा दुन्दुभिखरा नन्दिवराः, नन्द्या इव घोपः-अनुनादो येषां ते नन्दीघोपाः, मजु:-प्रियः स्वरो येपां ते मजुस्वराः, मजु|पो येपां ते मञ्जुघोपाः, एतदेव पदद्वयेन व्याचप्ठे-सुखराः सुखरनिर्घोषा: 'पउमुप्पलगंधसरिसनीसाससुर-18 भिवयणा' पद्म-कमलमुत्पलं-नीलोत्पलं अथवा पग-पद्मकाभिधानं गन्धद्रव्यं उत्पलम्-उत्पलकुष्ठं तयोर्गन्धेन-सौरभ्येण सदृशःसमो यो निःश्वासस्तेन सुरभिगन्धि वदनं-मुखं येषां ते पद्मोत्पलगन्धसदृशनिःश्वाससुरभिवदनाः, तथा छवी-छविमन्त उदात्तवर्णया सुकुमारया च त्वचा युक्ता इति भावः 'निरायंकउत्तमपसत्थअइसेसनिरुवमतणू' निरातङ्का-नीरोगा उत्तमा-उत्तमलक्षणोपेता अतिशेषा-कर्मभूमकमनुष्यापेक्षयाऽतिशायिनी अत एव निरुपमा-उपमारहिता तनु:-शरीरं येपां ते निरातकोत्तमप्रशस्तातिशेपनिरुपमतनवः, एतदेव सविशेषमाह-जल्लमलकलंकसेयरयदोसवज्जियसरीरनिरुवलेवा' याति च लगति चेति जल्ल:-पृपोदरादित्वान्निष्पत्तिः स्वल्पप्रयत्नापनेयः स चासौ मलश्च जल्लमलः स च कलङ्कं च-दुष्टतिलकादिकं चित्रादिकं वा स्वेदश्व-प्रखेदः रजश्वरेणुोपो-मालिन्यकारिणी चेष्टा तेन वर्जितं निरुपलेपं च-मूत्रविष्ठायुपलेपरहितं शरीरं येषां ते जल्लमलकलखेदरजोदोपवर्जित