Book Title: Tattvartha Sutra
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
कलिताः, एवंविधविशेपणाश्च खपतिं प्रति द्रष्टव्या न परपुरुषं प्रति, तथा क्षेत्रवाभाव्यतः प्रतनुकामतया परपुरुपं प्रति तासामभिलापासम्भवात् , पूर्वोक्तमेवार्थ संपिण्ड्याह-वरस्तनजघनवदनकरचरणनयनलावण्यवर्णयौवनविलासकलिता नन्दनवनचारिण्य इवाप्सरसः, 'अच्छेरपेच्छणिज्जा' इति आश्चर्यप्रेक्षणीयाः 'पासाईयाओ' इत्यादि पदचतुष्टयं प्राग्वत् ॥ सम्प्रति स्त्रीपुंसविशेषमन्तरेण सामान्यतस्तत्रत्यमनुष्याणां स्वरूपं प्रतिपिपादयिपुरिदमाह-'ते णं मणुया ओहस्सरा' इत्यादि, ते उत्तरकुरुनिवासिनो मनुष्या ओघःप्रवाही स्वरो येषां ते ओघस्वराः, हंसस्येव मधुरः स्वरो येषां ते हंसखराः, क्रौञ्चस्येवाप्रयासविनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येपां ते क्रौञ्चस्वराः, एवं सिंहस्वरा दुन्दुभिखरा नन्दिवराः, नन्द्या इव घोपः-अनुनादो येषां ते नन्दीघोपाः, मजु:-प्रियः स्वरो येपां ते मजुस्वराः, मजु|पो येपां ते मञ्जुघोपाः, एतदेव पदद्वयेन व्याचप्ठे-सुखराः सुखरनिर्घोषा: 'पउमुप्पलगंधसरिसनीसाससुर-18 भिवयणा' पद्म-कमलमुत्पलं-नीलोत्पलं अथवा पग-पद्मकाभिधानं गन्धद्रव्यं उत्पलम्-उत्पलकुष्ठं तयोर्गन्धेन-सौरभ्येण सदृशःसमो यो निःश्वासस्तेन सुरभिगन्धि वदनं-मुखं येषां ते पद्मोत्पलगन्धसदृशनिःश्वाससुरभिवदनाः, तथा छवी-छविमन्त उदात्तवर्णया सुकुमारया च त्वचा युक्ता इति भावः 'निरायंकउत्तमपसत्थअइसेसनिरुवमतणू' निरातङ्का-नीरोगा उत्तमा-उत्तमलक्षणोपेता अतिशेषा-कर्मभूमकमनुष्यापेक्षयाऽतिशायिनी अत एव निरुपमा-उपमारहिता तनु:-शरीरं येपां ते निरातकोत्तमप्रशस्तातिशेपनिरुपमतनवः, एतदेव सविशेषमाह-जल्लमलकलंकसेयरयदोसवज्जियसरीरनिरुवलेवा' याति च लगति चेति जल्ल:-पृपोदरादित्वान्निष्पत्तिः स्वल्पप्रयत्नापनेयः स चासौ मलश्च जल्लमलः स च कलङ्कं च-दुष्टतिलकादिकं चित्रादिकं वा स्वेदश्व-प्रखेदः रजश्वरेणुोपो-मालिन्यकारिणी चेष्टा तेन वर्जितं निरुपलेपं च-मूत्रविष्ठायुपलेपरहितं शरीरं येषां ते जल्लमलकलखेदरजोदोपवर्जित

Page Navigation
1 ... 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824