Book Title: Tattvartha Sutra
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 769
________________ 'अकिष्टाः' स्वशरीरोत्थक्केशरहिता: 'अव्यथिताः परेणानापादितदुःखाः 'अपरितापिताः' स्वतः परतो वाऽनुपजातकायमन:परि- प्रतिपत्तो 5 तापाः कालमासे कालं कृत्वा 'देवलोकेषु' भवनपत्याद्याश्रयेपूत्पद्यन्ते, 'देवलोगपरिग्गहिया णमिति देवलोको-भवनपत्याद्याश्रय- देवकर्व रूपस्तथाक्षेत्रस्वाभाव्यतस्तद्योग्यायुर्वन्धनेन परिगृहीतो यैस्ते देवलोकपरिगृहीताः, निष्ठान्तस्य परनिपातः सुखादिदर्शनात्, णमिति ४धिकार: वाक्यालवारे, ते मनुजा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'उत्तरकुराए णं भंते' इत्यादि, उत्तरकुरुपु कुरुपु भदन्त! 'कति * उद्देशः २ विधाः' जातिभेदेन कतिप्रकारा मनुष्याः 'अनुसजन्ति?' सन्तानेनानुवर्त्तन्ते, भगवानाह-गौतम! पडिधा मनुजा अनुसजन्ति, स०१४७ तद्यथा-पद्मगन्धा इत्यादि, जातिवाचका इमे शब्दाः । अत्र विनेयजनानुग्रहायोत्तरकुरुविषयसूत्रसकलनार्थ सङ्गहणिगाथात्रयमाह"उसुजीवाधणुपटुं भूमी गुम्मा य हेरुउद्दाला। तिलगलयावणराई रुक्खा मणुया य आहारे ॥१॥ गेहा गामा य असी हिरण्ण राया य दास माया य । अरिवेरिए य मित्ते विवाहमहनदृसगडा य ॥२॥ आसा गावो सीहा साली खाणू य गहादसाही। गहजुद्धरोगठिइ उवट्टणा य अणुसज्जणा चेव ॥ ३॥ अस्य व्याख्या-प्रथममुत्तरकुरुविषयमिपुजीवाधनुःपृष्ठप्रतिपादकं सूत्र, तदनन्तरं ६ भूमिरिति भूमिविषय सूत्र, ततो 'गुम्मा' इति गुल्मविपयं, तदनन्तरं हेरुतालवनविषयं, तत: 'उद्दाला' इति उद्दालादिविषयं, तद्-* 18 नन्तरं 'तिलग' इति तिलकपदोपलक्षितं, ततो लताविषयं, तदनन्तरं वनराजीविपयं, ततः 'रुक्खा' इति दशविधकल्पपादपविषया दश सूत्रदण्डकाः, 'मणुया य' इति त्रयो मनुष्यविषयाः सूत्रदण्डकास्तद्यथा-आधः पुरुषविषयो द्वितीयः स्त्रीविषयस्तृतीयः सामान्यत है उभयविषय इति, तत: 'आहारे' इति आहारविषयः, तदनन्तरं 'गेहा' इति गृहविषयौ द्वौ दण्डको, आद्यो गृहाकारवृक्षाभिधायी है ॥२८४॥ अपरो गेहायभावविषय इति, तत: 'गामा' इति प्रामायभावः, तदनन्तरमसीति अस्याघभावविषयः, ततो हिरण्यादिविषयः, तद् *

Loading...

Page Navigation
1 ... 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824