________________
'अकिष्टाः' स्वशरीरोत्थक्केशरहिता: 'अव्यथिताः परेणानापादितदुःखाः 'अपरितापिताः' स्वतः परतो वाऽनुपजातकायमन:परि- प्रतिपत्तो 5 तापाः कालमासे कालं कृत्वा 'देवलोकेषु' भवनपत्याद्याश्रयेपूत्पद्यन्ते, 'देवलोगपरिग्गहिया णमिति देवलोको-भवनपत्याद्याश्रय- देवकर्व
रूपस्तथाक्षेत्रस्वाभाव्यतस्तद्योग्यायुर्वन्धनेन परिगृहीतो यैस्ते देवलोकपरिगृहीताः, निष्ठान्तस्य परनिपातः सुखादिदर्शनात्, णमिति ४धिकार: वाक्यालवारे, ते मनुजा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'उत्तरकुराए णं भंते' इत्यादि, उत्तरकुरुपु कुरुपु भदन्त! 'कति
* उद्देशः २ विधाः' जातिभेदेन कतिप्रकारा मनुष्याः 'अनुसजन्ति?' सन्तानेनानुवर्त्तन्ते, भगवानाह-गौतम! पडिधा मनुजा अनुसजन्ति, स०१४७ तद्यथा-पद्मगन्धा इत्यादि, जातिवाचका इमे शब्दाः । अत्र विनेयजनानुग्रहायोत्तरकुरुविषयसूत्रसकलनार्थ सङ्गहणिगाथात्रयमाह"उसुजीवाधणुपटुं भूमी गुम्मा य हेरुउद्दाला। तिलगलयावणराई रुक्खा मणुया य आहारे ॥१॥ गेहा गामा य असी हिरण्ण राया य दास माया य । अरिवेरिए य मित्ते विवाहमहनदृसगडा य ॥२॥ आसा गावो सीहा साली खाणू य गहादसाही। गहजुद्धरोगठिइ उवट्टणा य अणुसज्जणा चेव ॥ ३॥ अस्य व्याख्या-प्रथममुत्तरकुरुविषयमिपुजीवाधनुःपृष्ठप्रतिपादकं सूत्र, तदनन्तरं ६
भूमिरिति भूमिविषय सूत्र, ततो 'गुम्मा' इति गुल्मविपयं, तदनन्तरं हेरुतालवनविषयं, तत: 'उद्दाला' इति उद्दालादिविषयं, तद्-* 18 नन्तरं 'तिलग' इति तिलकपदोपलक्षितं, ततो लताविषयं, तदनन्तरं वनराजीविपयं, ततः 'रुक्खा' इति दशविधकल्पपादपविषया
दश सूत्रदण्डकाः, 'मणुया य' इति त्रयो मनुष्यविषयाः सूत्रदण्डकास्तद्यथा-आधः पुरुषविषयो द्वितीयः स्त्रीविषयस्तृतीयः सामान्यत है उभयविषय इति, तत: 'आहारे' इति आहारविषयः, तदनन्तरं 'गेहा' इति गृहविषयौ द्वौ दण्डको, आद्यो गृहाकारवृक्षाभिधायी है ॥२८४॥ अपरो गेहायभावविषय इति, तत: 'गामा' इति प्रामायभावः, तदनन्तरमसीति अस्याघभावविषयः, ततो हिरण्यादिविषयः, तद्
*