________________
नन्तरं राजाद्यभावविपयः, ततो दासाद्यभावविषयः, ततो मात्रादिविषयः, तदनन्तरमरिवैरिप्रभृतिप्रतिषेधविषयः, तदनन्तरं मित्राद्यभावविषयः, तदनन्तरं विवाहपदोपलक्षितस्तत्प्रतिषेधविषयः, तदनन्तरं महप्रतिषेधविषयः, ततो नृत्यपदोपलक्षित: प्रेक्षाप्रतिषेधविषयः, तदनन्तरं शकटादिप्रतिषेधविषयः, ततोऽश्वादिपरिभोगप्रतिषेधविषयः, तदनन्तरं स्त्रीगव्यादिपरिभोगप्रतिषेधविषयः, ततः सिंहादिश्वापदविषयः, तदनन्तरं शाल्याद्युपभोगप्रतिषेधविषयः, ततः स्थाण्वादिप्रतिषेधविषयः, तदनन्तरं गादिप्रतिषेधविषयः, ततो दंशाधभावविषयः, ततोऽह्यादिविषयः, तदनन्तरं 'गह इति ग्रहदण्डादिविषयः, ततः 'जुद्ध' इति युद्धपदोपलक्षितो डिम्बादिप्रतिषेधविषयः सूत्रदण्डकः, ततो रोग इति रोगपदोपलक्षितो दुर्भूतादिप्रतिषेधविषयः, तदनन्तरं स्थितिसूत्र, ततोऽनुषजनसूत्रमिति ॥ सम्प्रत्युत्तरकुरुभावियमकपर्वतवक्तव्यतामाह
कहिणं भंते! उत्तरकुराए कुराए जमगा नाम दुवे पव्वता पन्नत्ता?, गोयमा! नीलवंतस्स वासधरपव्वयस्स दाहिणणं अट्ठचोत्तीसे जोयणसते चत्तारिय सत्तभागेजोयणस्स अबाधाए सीताए महाणईए (पुन्वपच्छिमेणं) उभओ कूले, इत्थ णं उत्तर कुराए जमगा णाम दुवे पव्वता पण्णसा एगमेगं जोयणसहस्सं उ8 उच्चत्तेणं अड्डाइजाई जोयणसताणि उव्वेहेणं मूले एगमेगं जोयणसहस्सं आयामविक्खंभेणं मज्झे अट्ठमाई जोयणसताई आयामविक्खंभेणं उवरिं पंचजोयणसयाइं आयामविक्खंभेणं मूले तिणि जोयणसहस्साइं एगं च बावहि जोयणसतं किंचिविसेसाहियं परिक्खेवेणं मज्झे दो जोयणसहस्साई तिन्नि य बावत्तरे जोयणसते किंचिविसेसाहिए परिक्खेवेणं