________________
+
45464646
माइयपीणरइयपासा अकरंडयकणगरुयगनिम्मळसुजायनिरुवयगायलट्ठीओं इति पूर्ववत्, 'कंचणकलससुप्पमाणसमसंहितसुजा- प्रतिपत्ती यलठ्ठचूचुयआमेलगजमलजुगलवट्टियअन्भुन्नयरइयसंठियपओहराओ' काचनकलशाविव काञ्चनकलशो सुप्रमाणी-वशरी
देवकुर्वरानुसारिप्रमाणोपेतौ समो-नैको हीनो नैकोऽधिक इति भावः संहितौ-संतती अपान्तरालरहिताविति भावः सुजाती-जन्मदोपर-दूधिकारी हितौ लष्टौ-मनोज्ञौ चूचुक आमेलक:-आपीडकः शेखरो ययोस्तौ चूचुकापीडको 'जमलजुगले ति यमलयुगलं-समश्रेणीकयुगलरूपी
उद्देशः२. वर्तिताविव वर्तितौ कठिनाविति भावः अभ्युम्नतौ-पत्युरभिमुखमुन्नती रतिदं-रतिकारि संस्थितं-संस्थानं ययोस्ती रतिदसंस्थिती पयो
सू० १४७ धरौ यासां ताः काञ्चनकलशसुप्रमाणसमसंहितसुजातलप्टचूचुकापीडयमलयुगलवर्तिताभ्युनतरतिदसंस्थितपयोधराः 'अणुपुवतणुय-९ गोपुच्छवट्टसमसहितनमियआएजललियवाहाओ' आनुपूर्येण-क्रमेण तनुको आनुपूर्व्यतनुको अत एव गोपुच्छवद् वृत्ती-वर्तुलौ समौ-समप्रमाणौ संहितौ-स्वशरीरसंश्लिष्टौ नतो स्कन्धदेशस्य नतत्वात् आदेयौ-अतिसुभगतयोपादेयौ ललिती-मनोझचेष्टाकलितो बाहू यासां ता आनुपूर्व्यतनुगोपुच्छवृत्तसंहितनतादेयललितवाहवः 'तंबनहा' ताम्रा-ईपद्रका नखा:-कररुहा यासां तास्ताम्रनखाः 'मंसलग्गहत्था' मांसलो अग्रहस्तौ बाइपभागवत्तिनौ हस्ती यासां ता मांसलामहस्ताः 'पीवरकोमलवरंगुलीया' पीवरा-उपचिताः कोमला:-सुकुमारा वरा:-प्रमाणलक्षणोपेततया प्रधाना अहुलयो यास ताः पीवरकोमलवराङ्गलिका: "निद्धपाणिरेहा' खिग्धाः पाणी रेखा यासां ताः तथा, 'रविससिसंखचकसोत्थियविभत्तसुविरदयपाणिलेहा' इति पूर्ववत् 'पीणुनयकक्खवक्खवस्थिप्पएसा' पीना-उपचितावयवा उन्नता-अभ्युम्नता: कक्षावक्षोबस्तिरूपाः प्रदेशा यासां ताः पीनोन्नतकक्षावक्षोयस्तिप्रदेशाः 'पडिपुण्णगलक
॥२७५॥ वोला' प्रतिपूर्णी गलकपोलौ च, यासां तास्तथा 'चउरंगुलमुप्पमाणकंबुवरसरिसगीवा' पूर्ववत् 'मंसलसंठियपसत्थहणुया' मांसलम्
45445
484