Book Title: Tattvartha Sutra
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 749
________________ ठचलणा' कान्ती-कमनीयौ विशदी-निर्मली मृदू-अकठिनी सुकुमारी-कर्कशौ कूर्मसंस्थिती-कूर्मवदुन्नती विशिष्टी-विशिष्टलक्ष५ णोपेती चरणी यास ताः कान्तविशदमृदुसुकुमारकूर्मवदुन्नतसंस्थितविशिष्टचरणा: 'उज्जुमउयपीवरपुडसायंगुलीओ' ऋजव:-6 देवकर्व अवक्रा मृदवः-अकठिनाः पीवरा-अकृशाः पुष्टा-मांसलाः संहता:-सुश्लिष्टा अङ्गुलयो यासां ता ऋजुमृदुकपीवरपुष्टसंहताहुलयः धिकारः 'उन्नयरतियतलिनतंवसुइनिद्धनखा' उन्नता-ऊर्द्धनता रतिदा-रमणीयातलिना:-प्रतलास्ताम्रा-ईपद्रताः शुचय:-पवित्राः स्निग्धा: उद्देश:२ स्निग्धच्छाया नखा यासां ता उन्नतरतिदतलिनताम्रशुचिस्निग्धनसाः 'रोमरहियवट्टलहसंठियअजहन्नपसत्थलक्खणजंघाजुयला' ४ सू०१४७ रोमरहितं वृत्तं-वर्तुलं लप्टसंस्थितं-मनोज्ञसंस्थानं क्रमेणोर्ट्स स्थूरस्थूरतरमिति भावः, अजघन्यप्रशस्तलक्षणं-जघन्यपदरहितशेषप्रशस्तलक्षणालितं जतायुगलं यासां ता रोमरहितवृत्तलष्टसंस्थिताजघन्यप्रशस्तलक्षणजवायुगलाः 'सुनिम्मियगूढजाणुमंडलसुवद्धा' सुष्ठअतिशयेन निर्मितः सुनिर्मितः एवं सुगूढ़-मांसलतयाऽनुपलक्ष्यमाणं जानुमण्डलं सुयद्धं-सायुभिरतीव यवं यासां ताः सुनिर्मितसुगू-, ढजानुमण्डलसुबद्धाः, सुबद्धशब्दस्य निष्ठान्तस्य परनिपातः सुग्वादिदर्शनात् प्राकृतलावा, 'कयलीखंभातिरेगसंठियनिव्वणसुकुमालमउयकोमलअइविमलसमसंहतसुजायवट्टपीवरनिरंतरोरू' कदलीस्तम्भाभ्यामतिरेकेण-अतिशायितया संस्थितं-संस्थानं य. योस्तो कदलीस्तम्भातिरेकसंस्थिती निर्भणी-विस्फोटकादिकृतश्तरहिती सुकुमारी-अकर्कशौ मृदू-अकठिनी कोमली-दृष्टिसुभगी अतिविमलौ-सर्वथा स्वाभाविकागन्तुकमललेशेनायकलङ्कितो समसंहती-समप्रमाणो सन्तौ संहतो समसंहती सुजाती-जन्मदोषरहितौ वृत्ती-वर्तुलौ पीवरी-मांसलो निरन्तरी-उपचितावयवतयाऽपान्तरालवर्जिती ऊरू यासां ताः कदलीस्तम्भातिरेकसंस्थितनिर्वणसु 5 ॥२७४॥ कुमारमृदुकोमलातिविमलसमसंहतसुजातवृत्तपीवरनिरन्तरोरवः 'पट्टसंठियपसत्थविच्छिपणपिहलसोणीओ' पट्टवत्-शिलापट्टकादि 464

Loading...

Page Navigation
1 ... 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824