Book Title: Tattvartha Sutra
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
MONTONIA
णजुत्तसवणा' आलीनौ न तु टप्परौ प्रमाणयुक्ती-प्रमाणोपेतौ श्रवणौ-कर्णी येपां ते आलीनप्रमाणयुक्तश्रवणाः, अत एव 'सुस
३ प्रतिपत्ती वणा' शोभनश्रवणाः 'पीणमंसलकवोलदेसभागा' पीनी-अकृशौ यतो मांसलौ-उपचितौ कपोलदेगौ-ण्डभागौ मुखस्य देशभागौ देवकुवेयेषां ते पीनमांसलकपोलदेशभागाः, अथवा कपोलयोर्देशभागाः कपोलदेशभागाः कपोलावयवा इत्यर्थः पीना-मांसला: कपोलदेशभागा येषां ते पीनमांसलकपोलदेशभागा: 'निधणसमलट्ठमढचंदद्धसमनिडाला' निर्बणं-विस्फोटकादिक्षतरहितं समं-अविपमं अत एव उद्देशः २ लष्टं-मनोज्ञं मृष्टं-मसृणं चन्द्रार्द्धसम-शशधरसमप्रविभागसदृशं ललाट-अलफं येषां ते निर्बणसमलष्टचन्द्रार्द्धसमललाटाः, सूत्रे 'निडा- सू० १४७ लेति प्राकृतलक्षणवशात् , 'उडुवइपडिपुण्णसोमवयणा' प्राकृतत्वात्पदव्यत्ययः, प्रतिपूर्णोडुपतिरिव-सम्पूर्णचन्द्र इव सोमं-सश्रीकं वदनं येषां ते प्रतिपूर्णोडुपतिसोमवेदनाः, 'घणनिचियसुबद्धलक्खणुन्नयकूडागारनिहपिडियसिरा' घनं-अतिशयेन निचितं घननिचितं सुष्ठ-अतिशयेन वद्धानि-अवस्थितानि लक्षणानि यत्र तत् सुबद्धलक्षणं, उन्नतं-मध्यभागे उच्चं यत्कूटं तस्याकारो-मूर्तिस्तन्निभमुन्नतकूटाकारसदृशमिति भावः पिण्डितं-खकर्मणा संयोजितं शिरो येषां ते घननिचितसुबद्धलक्षणोन्नतकूटाकारनिभपिण्डितशिरसः 'छत्ताकारुत्तमंगदेसा' छत्राकार उत्तमागरूपो देशो येषां ते छत्राकारोत्तमानदेशाः 'दाडिमपुप्फप्पगासतवणिजसरिसनिम्मलसुजायकेसंतकेसभूमी' दाडिमपुष्पप्रकाशा-दाडिमपुष्पप्रतिमास्तपनीयसदृशाश्च निर्मला-आगन्तुकस्वाभाविकमलरहिताः केशान्ताः केशभूमिश्च-% केशोत्पत्तिस्थानभूता मस्तकत्वग येषां ते दाडिमपुष्पप्रकाशतपनीयसदृशनिर्मलसुजातकेशान्तकेशभूमय: 'सामलिबोंडघणछोडियमि
उविसयपसत्थसुहुमलक्खणसुगंधसुन्दरभुयमोयगभिंगनीलकज्जलपहहभमरगणनिकुरंबनिचियकुंचियपयाहिणावत्तमुद्धसि- 5 ॥२७३। ६ रया' शाल्मली-वृक्षविशेषः स च प्रतीत एव तस्य बोण्डं-फलं तवच्छोटिता अपि घनं-अतिशयेन निचिताः शाल्मलीबोण्डघननि

Page Navigation
1 ... 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824