________________
MONTONIA
णजुत्तसवणा' आलीनौ न तु टप्परौ प्रमाणयुक्ती-प्रमाणोपेतौ श्रवणौ-कर्णी येपां ते आलीनप्रमाणयुक्तश्रवणाः, अत एव 'सुस
३ प्रतिपत्ती वणा' शोभनश्रवणाः 'पीणमंसलकवोलदेसभागा' पीनी-अकृशौ यतो मांसलौ-उपचितौ कपोलदेगौ-ण्डभागौ मुखस्य देशभागौ देवकुवेयेषां ते पीनमांसलकपोलदेशभागाः, अथवा कपोलयोर्देशभागाः कपोलदेशभागाः कपोलावयवा इत्यर्थः पीना-मांसला: कपोलदेशभागा येषां ते पीनमांसलकपोलदेशभागा: 'निधणसमलट्ठमढचंदद्धसमनिडाला' निर्बणं-विस्फोटकादिक्षतरहितं समं-अविपमं अत एव उद्देशः २ लष्टं-मनोज्ञं मृष्टं-मसृणं चन्द्रार्द्धसम-शशधरसमप्रविभागसदृशं ललाट-अलफं येषां ते निर्बणसमलष्टचन्द्रार्द्धसमललाटाः, सूत्रे 'निडा- सू० १४७ लेति प्राकृतलक्षणवशात् , 'उडुवइपडिपुण्णसोमवयणा' प्राकृतत्वात्पदव्यत्ययः, प्रतिपूर्णोडुपतिरिव-सम्पूर्णचन्द्र इव सोमं-सश्रीकं वदनं येषां ते प्रतिपूर्णोडुपतिसोमवेदनाः, 'घणनिचियसुबद्धलक्खणुन्नयकूडागारनिहपिडियसिरा' घनं-अतिशयेन निचितं घननिचितं सुष्ठ-अतिशयेन वद्धानि-अवस्थितानि लक्षणानि यत्र तत् सुबद्धलक्षणं, उन्नतं-मध्यभागे उच्चं यत्कूटं तस्याकारो-मूर्तिस्तन्निभमुन्नतकूटाकारसदृशमिति भावः पिण्डितं-खकर्मणा संयोजितं शिरो येषां ते घननिचितसुबद्धलक्षणोन्नतकूटाकारनिभपिण्डितशिरसः 'छत्ताकारुत्तमंगदेसा' छत्राकार उत्तमागरूपो देशो येषां ते छत्राकारोत्तमानदेशाः 'दाडिमपुप्फप्पगासतवणिजसरिसनिम्मलसुजायकेसंतकेसभूमी' दाडिमपुष्पप्रकाशा-दाडिमपुष्पप्रतिमास्तपनीयसदृशाश्च निर्मला-आगन्तुकस्वाभाविकमलरहिताः केशान्ताः केशभूमिश्च-% केशोत्पत्तिस्थानभूता मस्तकत्वग येषां ते दाडिमपुष्पप्रकाशतपनीयसदृशनिर्मलसुजातकेशान्तकेशभूमय: 'सामलिबोंडघणछोडियमि
उविसयपसत्थसुहुमलक्खणसुगंधसुन्दरभुयमोयगभिंगनीलकज्जलपहहभमरगणनिकुरंबनिचियकुंचियपयाहिणावत्तमुद्धसि- 5 ॥२७३। ६ रया' शाल्मली-वृक्षविशेषः स च प्रतीत एव तस्य बोण्डं-फलं तवच्छोटिता अपि घनं-अतिशयेन निचिताः शाल्मलीबोण्डघननि