Book Title: Tattvartha Sutra
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 745
________________ SECRUARMADARS दताः पाणिरेखा येषां ते अनेकवरलक्षणोत्तमप्रशस्तशुचिरचितपाणिरेखाः, 'वरमहिसवराहसिंहसद्लउसभनागवरपडिपुण्णवि- ३प्रतिपत्ती उलखंधा' वरमहिपः-प्रधानसौरभेयः वराहः-शूकरः सिंहः केशरी शार्दूलो-व्याघ्रः ऋपभो-पभः नागवर:-प्रधानो गजः, गपा- देवकुर्व मिव प्रतिपूर्णः-खप्रमाणेनाहीनो विपुलो-विस्तीर्णः स्कन्धः-अंशदेशो येषां ते वरमहिपवराहसिंहशार्दूलवृपभनागवरप्रतिपूर्णविपुल धिकारः स्कन्धाः 'चउरंगुलसुप्पमाणकंवुवरसरिसगीवा' चतुरहुलं-खाहुलापेक्षया चतुरहुलप्रमितं सुप्ठ-शोभनं प्रमाणं यस्याः सा चतर- उद्देशः २ अलसप्रमाणा कम्बुवरसदृशी-उन्नततया वलियोगेन च प्रधानशद्रमन्निभा प्रीवा येपां ते चतुरडग्लसप्रमाणकम्बयरसशीवाः सू०१४७ 'मंसलसंठियसहलविपलहणया' मांसलं-उपचितमासं सम्यक स्थित संस्थितं विशिष्ट स्थानमित्यर्थः प्रशस्तं प्रशस्थलमणोपेतलातर शार्दूलस्येव-व्यावस्येव विपुलं-विस्तीर्ण हनुकं येपां ते तथा, 'अवडियसुविभत्तमंसू' अवस्थितानि-अवद्धिष्णुनि सुविभक्तानिविविक्तानि चित्राणि-अतिरम्यतयाऽभूतानि इमभूणि-फूर्चकेशा येषां तेऽवस्थितसुविभक्तचित्रश्मश्रवः 'ओयवियसिलपवालविंवफलसन्निभाधरोहा' ओयवियं-परिकर्मितं यत् शिलारूपं प्रवालं विद्रुममित्यर्थः विम्यफलं-गोल्हाफलं तयोः सन्निभो रक्ततया उन्नतमध्यतयाऽधरओष्ठः-अधस्तनो दन्तच्छदो येपां ते तथा, 'पंडुरससिसगलविमलनिम्मलसंखगोखीरफेणकुंददगरयमुणालियाधवलदंतसेढी' पाण्डुरं-अकलई यत् शशिशकलं-चन्द्रखण्डं विमल-आगन्तुकमलरहितो निर्मल:-स्वभावोत्यमलरहितो यः शब्दः गोक्षीरफेनः प्रतीत: कुन्द-कुन्दकुसुमं दुकरज-उदककणाः मृणालिका-विशं, एतद्वद्धवला दन्तश्रेणियेंपो ते पाण्डुरशशिशकलविमलनिर्मलगोक्षीरफेनकुन्ददकरजोमृणालिकाधवलदन्तश्रेणय: 'अखंडदंता' इति अखण्डा:-सकला दन्ता येषां ते अखण्डदन्ताः 'अ- ॥२७२।। प्फुडियदंता' अस्फुटिता-अजर्जरा राजिरहिता दन्ता येषां ते अस्फुटितदन्ताः, तथा सुजाता-जन्मदोपरहिता दन्ता येषां ते सुजा COCCA-NCCCCCCHOCA५

Loading...

Page Navigation
1 ... 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824