Book Title: Tattvartha Sutra
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
|
- - KAMASALAGHUSAMACHAR
उपचितौ मांसलाविति भावः रचिती-स्वस्वनामकर्मोदयनिर्वतितो रतिदी वा-रम्यौ पाश्वौं येषां ते तथा, 'अकरंडयकणगरुयगनिम्म- ४ ३ प्रतिपत्तौ
लसुजायनिरुवहयदेहधारी' अविद्यमानं-मांसलतयाऽनुपलक्ष्यमाणं करण्डकं-पृष्ठवंशास्थिकं यस्य देहस्य सोऽकरण्डकस्तं कनकस्येव * देवकुर्व5 रुचको-रुचिर्यस्य स कनकरुचिस्तं निर्मलं-वाभावाविकागन्तुकमलरहितं सुजातं-वीजाधानादारभ्य जन्मदोषरहितं निरुपहतं-ज्व- धिकारः
रादिदंशाद्युपद्रवरहितं देहं धारयन्तीयेवंशीला अकरण्डककनकरुचकनिर्मलसुजातनिरुपह्तदेहधारिणः 'कणगसिलायलुज्जलपसत्थ- उद्देशः२ । समतलोवचियविच्छिन्नपिहुलवच्छा' कनकशिलातलवदुज्वलं च-निर्मलं प्रशस्तं च-अतिप्रशस्यं समतलं-न विषमोन्नतं उपचितं-* सू०१४७ 5 मांसलं विस्तीर्णम्-ऊ धोडपेक्षया पृथुलं दक्षिणोत्तरतो वो येषां ते कनकशिलातलोज्जवलप्रशस्तसमतलोपचितविस्तीर्णपृथुलवक्षसः 'सिरिवच्छंकियवच्छा' इति श्रीवृक्षणाङ्कितं-लाञ्छितं वक्षो येषां ते श्रीवृक्षलाञ्छितवक्षस: 'जुगसन्निभपीणरइयपीवरपउद्वसंठियसुसिलिट्ठविसिघणथिरसुबद्धसंधी पुरवरफलिहवट्टियभुया' युगसन्निभौ-वृत्ततया आयततया च यूपतुल्यौ पीनौ-उपचितौ रतिदी-पश्यतां दृष्टिसुखदी पीवरप्रकोष्ठौ-अकृशकलाचिकौ संस्थिती-विशिष्टसंस्थानी सुश्लिष्टा:-संगता: विशिष्टा:-प्रधानाः घना-1 निबिडाः स्थिरा-नातिश्लथाः सुबद्धाः-सायुभिः सुप्त नद्धाः सन्धयः-सन्धानानि ययोस्ती तथा पुरवरपरिघवत्-महानगरागेलावद्x * वर्तितो च वाहू येषां ते युगसन्निभपीनरतिदपीवरप्रकोष्ठसंस्थितसुश्लिष्टविशिष्टयनस्थिरसुवद्धसन्धिपुरवरपरिघवर्तितभुजाः, पाठान्तर 'जुगसग्निभपीणरइयपउदृसंठियोवचियघणथिरसुबद्धसनिगूढपव्वसंधी युगसन्निभी चलखेन पीनी रतिदो प्रकोष्ठी येषां ते तथा, तथा संस्थिता:-सम्यस्थिता उपचिता-मांसला घना-निविडाः स्थिरा-अचाल्याः, कुतः१ इत्याह-सुबद्धा-दृढबन्धनबद्धा निगूढा
॥२७१॥ मांसलवादनुपलक्ष्न्याः पर्वसन्धयो हस्तादिगता येषां ते तथा, ततः पूर्वपदेन विशेपणसमासः, 'भुयगीसरविपुलभोगआयाणफलि.

Page Navigation
1 ... 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824