________________
|
- - KAMASALAGHUSAMACHAR
उपचितौ मांसलाविति भावः रचिती-स्वस्वनामकर्मोदयनिर्वतितो रतिदी वा-रम्यौ पाश्वौं येषां ते तथा, 'अकरंडयकणगरुयगनिम्म- ४ ३ प्रतिपत्तौ
लसुजायनिरुवहयदेहधारी' अविद्यमानं-मांसलतयाऽनुपलक्ष्यमाणं करण्डकं-पृष्ठवंशास्थिकं यस्य देहस्य सोऽकरण्डकस्तं कनकस्येव * देवकुर्व5 रुचको-रुचिर्यस्य स कनकरुचिस्तं निर्मलं-वाभावाविकागन्तुकमलरहितं सुजातं-वीजाधानादारभ्य जन्मदोषरहितं निरुपहतं-ज्व- धिकारः
रादिदंशाद्युपद्रवरहितं देहं धारयन्तीयेवंशीला अकरण्डककनकरुचकनिर्मलसुजातनिरुपह्तदेहधारिणः 'कणगसिलायलुज्जलपसत्थ- उद्देशः२ । समतलोवचियविच्छिन्नपिहुलवच्छा' कनकशिलातलवदुज्वलं च-निर्मलं प्रशस्तं च-अतिप्रशस्यं समतलं-न विषमोन्नतं उपचितं-* सू०१४७ 5 मांसलं विस्तीर्णम्-ऊ धोडपेक्षया पृथुलं दक्षिणोत्तरतो वो येषां ते कनकशिलातलोज्जवलप्रशस्तसमतलोपचितविस्तीर्णपृथुलवक्षसः 'सिरिवच्छंकियवच्छा' इति श्रीवृक्षणाङ्कितं-लाञ्छितं वक्षो येषां ते श्रीवृक्षलाञ्छितवक्षस: 'जुगसन्निभपीणरइयपीवरपउद्वसंठियसुसिलिट्ठविसिघणथिरसुबद्धसंधी पुरवरफलिहवट्टियभुया' युगसन्निभौ-वृत्ततया आयततया च यूपतुल्यौ पीनौ-उपचितौ रतिदी-पश्यतां दृष्टिसुखदी पीवरप्रकोष्ठौ-अकृशकलाचिकौ संस्थिती-विशिष्टसंस्थानी सुश्लिष्टा:-संगता: विशिष्टा:-प्रधानाः घना-1 निबिडाः स्थिरा-नातिश्लथाः सुबद्धाः-सायुभिः सुप्त नद्धाः सन्धयः-सन्धानानि ययोस्ती तथा पुरवरपरिघवत्-महानगरागेलावद्x * वर्तितो च वाहू येषां ते युगसन्निभपीनरतिदपीवरप्रकोष्ठसंस्थितसुश्लिष्टविशिष्टयनस्थिरसुवद्धसन्धिपुरवरपरिघवर्तितभुजाः, पाठान्तर 'जुगसग्निभपीणरइयपउदृसंठियोवचियघणथिरसुबद्धसनिगूढपव्वसंधी युगसन्निभी चलखेन पीनी रतिदो प्रकोष्ठी येषां ते तथा, तथा संस्थिता:-सम्यस्थिता उपचिता-मांसला घना-निविडाः स्थिरा-अचाल्याः, कुतः१ इत्याह-सुबद्धा-दृढबन्धनबद्धा निगूढा
॥२७१॥ मांसलवादनुपलक्ष्न्याः पर्वसन्धयो हस्तादिगता येषां ते तथा, ततः पूर्वपदेन विशेपणसमासः, 'भुयगीसरविपुलभोगआयाणफलि.