________________
कभी येषां ते मत्स्यपक्षिसुजातपीनकुक्षयः, 'झपोदरा' झषस्येवोदरं येषां ते झषोदराः, 'सुइकरणा' इति शुचीनि-पवित्राणि निरुपले-13 पानीति भावः करणानि-चक्षुरादीनीन्द्रियाणि येषां ते शुचिकरणाः, कचिदेव 'पम्हवियडनाभा' इति पाठस्तत्र पद्मवद् विकटा-वि
तीर्ण नाभिर्येषां ते पद्मविकटनाभाः, अत एव निर्देशादनाम्यपि समासान्तः, एवमुत्तरपदेऽपि, 'गंगावत्तयपयाहिणावत्ततरंगभंगहररविकिरणतरुणब्रोहियअ(आ)कोसायंतपउमगंभीरवियडनाभा' गगावर्त्तक इव दक्षिणावर्त्ता तरङ्गैरिव तरङ्गैस्तिमृभिर्वलिभिर्भरा
तरद्धभकरा रविकिरणैः-सूर्यकरैस्तरुणं-नवं तत्प्रथमं तत्कालमित्यर्थः यद्वोधितं-उन्निद्रीकृतमत एव 'आकोसायंत' इत्याकोशायमानं विकपीभवदित्यर्थः पद्यं तद्वद गम्भीरा च विकटा च नाभिर्येषां ते गङ्गावर्त्तकप्रदक्षिणावर्त्ततरङ्गभङ्गररविकिरणतरुणवोधितांकोशायमानपद्मगम्भीरविकटनाभाः, 'उजुयसमसहियसुजायजच्चतणुकसिणनिद्धआइज्जलडहसुकुमालमिउरमणिजरोमराई' अरजुका-न वक्रा समान काप्युहन्तुरा सहिता-सन्तता न त्वपान्तरालव्यवच्छिन्ना सुजाता-मजन्मा न तु कालादिवैगुण्याहुर्जन्मा अत एव जात्याप्रधाना तन्वी न तु स्थूरा कृष्णा न तु मर्कटवर्णा, कृष्णमपि किञ्चिन्निर्दीप्तिकं भवति तत आह-स्निग्धा आदेया-दर्शनपथमुपगता सती उपादेया सुभगा इति भावः, एतदेव विशेषणद्वारेण समर्थयते-'लडहा' सलवणिमा अत एव आया, तथा सुकुमारा-अकठिना, तत्राकठिनमपि किश्चित्कर्कशस्पर्श भवति तत आह-मृद्वी अत एव रमणीया-रम्या रोमराजि:-तनूरुहपतिर्येषां ते ऋजुकरामसहितसुजातजात्यतनुकृष्णस्निग्धादेयलटहसुकुमारमृदुरमणीयरोमराजयः, 'सन्नयपासा' सम्यग-अधोऽध:क्रमेण नतो पावौं येषां ते सन्नतपाः अधोऽधःक्रमावनतपार्था इत्यर्थः, तथा 'संगयपासा' इति संगतौ-देहप्रमाणोचितौ पाश्वौं येषां ते सङ्गतपार्था अत एव सुन्दरपार्थाः 'सुजायपासा' इति सुनिष्पन्नपार्शः 'मियमाइयपीणरइयपासा' मितं-परिमितं यथा भवति देहानुसारेणेत्यर्थः आयतौ-दीघों पीनौ