________________
ठचलणा' कान्ती-कमनीयौ विशदी-निर्मली मृदू-अकठिनी सुकुमारी-कर्कशौ कूर्मसंस्थिती-कूर्मवदुन्नती विशिष्टी-विशिष्टलक्ष५ णोपेती चरणी यास ताः कान्तविशदमृदुसुकुमारकूर्मवदुन्नतसंस्थितविशिष्टचरणा: 'उज्जुमउयपीवरपुडसायंगुलीओ' ऋजव:-6 देवकर्व
अवक्रा मृदवः-अकठिनाः पीवरा-अकृशाः पुष्टा-मांसलाः संहता:-सुश्लिष्टा अङ्गुलयो यासां ता ऋजुमृदुकपीवरपुष्टसंहताहुलयः धिकारः 'उन्नयरतियतलिनतंवसुइनिद्धनखा' उन्नता-ऊर्द्धनता रतिदा-रमणीयातलिना:-प्रतलास्ताम्रा-ईपद्रताः शुचय:-पवित्राः स्निग्धा:
उद्देश:२ स्निग्धच्छाया नखा यासां ता उन्नतरतिदतलिनताम्रशुचिस्निग्धनसाः 'रोमरहियवट्टलहसंठियअजहन्नपसत्थलक्खणजंघाजुयला'
४ सू०१४७ रोमरहितं वृत्तं-वर्तुलं लप्टसंस्थितं-मनोज्ञसंस्थानं क्रमेणोर्ट्स स्थूरस्थूरतरमिति भावः, अजघन्यप्रशस्तलक्षणं-जघन्यपदरहितशेषप्रशस्तलक्षणालितं जतायुगलं यासां ता रोमरहितवृत्तलष्टसंस्थिताजघन्यप्रशस्तलक्षणजवायुगलाः 'सुनिम्मियगूढजाणुमंडलसुवद्धा' सुष्ठअतिशयेन निर्मितः सुनिर्मितः एवं सुगूढ़-मांसलतयाऽनुपलक्ष्यमाणं जानुमण्डलं सुयद्धं-सायुभिरतीव यवं यासां ताः सुनिर्मितसुगू-, ढजानुमण्डलसुबद्धाः, सुबद्धशब्दस्य निष्ठान्तस्य परनिपातः सुग्वादिदर्शनात् प्राकृतलावा, 'कयलीखंभातिरेगसंठियनिव्वणसुकुमालमउयकोमलअइविमलसमसंहतसुजायवट्टपीवरनिरंतरोरू' कदलीस्तम्भाभ्यामतिरेकेण-अतिशायितया संस्थितं-संस्थानं य. योस्तो कदलीस्तम्भातिरेकसंस्थिती निर्भणी-विस्फोटकादिकृतश्तरहिती सुकुमारी-अकर्कशौ मृदू-अकठिनी कोमली-दृष्टिसुभगी अतिविमलौ-सर्वथा स्वाभाविकागन्तुकमललेशेनायकलङ्कितो समसंहती-समप्रमाणो सन्तौ संहतो समसंहती सुजाती-जन्मदोषरहितौ वृत्ती-वर्तुलौ पीवरी-मांसलो निरन्तरी-उपचितावयवतयाऽपान्तरालवर्जिती ऊरू यासां ताः कदलीस्तम्भातिरेकसंस्थितनिर्वणसु
5 ॥२७४॥ कुमारमृदुकोमलातिविमलसमसंहतसुजातवृत्तपीवरनिरन्तरोरवः 'पट्टसंठियपसत्थविच्छिपणपिहलसोणीओ' पट्टवत्-शिलापट्टकादि
464