Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुभगोदयस्तुतिः २२ मन्त्रस्य ऋषि-सपर्या-निरूपणम् । २३. त्रिखण्ड-मन्त्र-सरघा-षडब्जानामन्योन्यसंबन्धनिरूपणम् । २४. खण्डत्रयस्य स्वान्तलयनिरूपणपूर्वकं षोडशदलादित्रि चक्रेष एव मातकालयनिरूपणम् ।। २५. उक्तषोडशदलादिशिवचक्रत्रयपूरकमिभदलं शांभवमिति शिव-शक्ति-चक्र-चतुष्टययोरभेदमिति निरूप्य नित्यास्वरूप कथनम् । २६. षोडशीशशिकलालयम् अयम्-अक-प्रत्याहारविवरणं च । २७. क्षकारातिशयस्य मणिपूरे समयिपूजाविशेषस्य च निरूपणम् । २८. चक्रषु मणिपूरं द्वितीयमिति केषांचित्पक्षं, तृतीयमिति समयिपक्षं च निरूप्य, अनाहते वायूत्पत्तिनिरूपणम् । २९. अनाहतस्य संवित्कलत्वकथनं तदुपर्याकाश-सदाशिव निरूपणं च। ३०. विशुद्धचक्रे देवीपूजायाः सहस्रारे नित्याकलायाश्च विवरणम् । ३१. समयिनां शुक्लपक्षपूजाकारणं ब्रह्मग्रन्थ्यादित्रयविवरणं च । ३२. समयिनाम् अमावस्यापूजाभावे हेतुनिरूपणम् । ३३. अमायाः, आज्ञाचक्रस्थचन्द्रबिम्बस्य च, स्वरूपनिरूपणम् । ३४. पूर्वश्लोकोक्तज्योतिःकारणनिरूपणं निरूप्य श्रीचक्र-सरघा बैन्दवकथनम् । ३५. कुण्डलिन्याः आज्ञाचक्रात् सहस्रारचक्रगमनवर्णनम् । ३६. परमतनिरूपणम् । ३७. चतुर्वैक्यकलनानन्तरं, त्रिखण्डभावनायां त्रिधैक्य निरूपणम् । इति मन्त्रचक्रैक्यनिरूपणम्। ३८. क्रियापञ्चकसमामिति तडिद्रूपामिति च श्रीदेवीनिरूपणम् । ३९. कौलादिपक्षाणां मुनेश्च स्वरूपनिरूपणम् । इत्यैक्य निरूपणम् । ४०. प्रस्तारत्रयप्रकृतिनिरूपणम् । ४१. उक्तप्रस्तारत्रयविवरणम् । इति प्रस्तारत्रयनिरूपणम् । ४२. कौल-वाम-मतनिरूपणम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56