________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुभगोदयस्तुतिः २२ मन्त्रस्य ऋषि-सपर्या-निरूपणम् । २३. त्रिखण्ड-मन्त्र-सरघा-षडब्जानामन्योन्यसंबन्धनिरूपणम् । २४. खण्डत्रयस्य स्वान्तलयनिरूपणपूर्वकं षोडशदलादित्रि
चक्रेष एव मातकालयनिरूपणम् ।। २५. उक्तषोडशदलादिशिवचक्रत्रयपूरकमिभदलं शांभवमिति
शिव-शक्ति-चक्र-चतुष्टययोरभेदमिति निरूप्य नित्यास्वरूप
कथनम् । २६. षोडशीशशिकलालयम् अयम्-अक-प्रत्याहारविवरणं च । २७. क्षकारातिशयस्य मणिपूरे समयिपूजाविशेषस्य च
निरूपणम् । २८. चक्रषु मणिपूरं द्वितीयमिति केषांचित्पक्षं, तृतीयमिति
समयिपक्षं च निरूप्य, अनाहते वायूत्पत्तिनिरूपणम् । २९. अनाहतस्य संवित्कलत्वकथनं तदुपर्याकाश-सदाशिव
निरूपणं च। ३०. विशुद्धचक्रे देवीपूजायाः सहस्रारे नित्याकलायाश्च
विवरणम् । ३१. समयिनां शुक्लपक्षपूजाकारणं ब्रह्मग्रन्थ्यादित्रयविवरणं च । ३२. समयिनाम् अमावस्यापूजाभावे हेतुनिरूपणम् । ३३. अमायाः, आज्ञाचक्रस्थचन्द्रबिम्बस्य च, स्वरूपनिरूपणम् । ३४. पूर्वश्लोकोक्तज्योतिःकारणनिरूपणं निरूप्य श्रीचक्र-सरघा
बैन्दवकथनम् । ३५. कुण्डलिन्याः आज्ञाचक्रात् सहस्रारचक्रगमनवर्णनम् । ३६. परमतनिरूपणम् । ३७. चतुर्वैक्यकलनानन्तरं, त्रिखण्डभावनायां त्रिधैक्य
निरूपणम् । इति मन्त्रचक्रैक्यनिरूपणम्। ३८. क्रियापञ्चकसमामिति तडिद्रूपामिति च श्रीदेवीनिरूपणम् । ३९. कौलादिपक्षाणां मुनेश्च स्वरूपनिरूपणम् । इत्यैक्य
निरूपणम् । ४०. प्रस्तारत्रयप्रकृतिनिरूपणम् । ४१. उक्तप्रस्तारत्रयविवरणम् । इति प्रस्तारत्रयनिरूपणम् । ४२. कौल-वाम-मतनिरूपणम् ।
For Private And Personal Use Only