Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan
Catalog link: https://jainqq.org/explore/020762/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Indian Civilisation Series Founder-Editor : The Late Prof. V. S. Agrawala No. XXVII SUBHAGODAYA-STUTI OF SRIGAUDAPADACHARYA with Bhavabodhini Commentary of Sri Paripurga Prakasananda Bharati Mahasvami __ zrIgauDapAdAcArya-viracitA subhagodayastutiH zrIparipUrNaprakAzAnandabhAratIkRta-bhAvabodhinITIkAsahitA For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir The Indian Civilisation Series Editor : Dr. P. K. AGRAWALA : I. Masterpieces of Mathura Sculpture By V.S. Agrawala II. The Vyala Figures on the Medieval Temples of India By M. A. Dhaky III. Purna Kalasa or the Vase of Plenty By P.K. Agrawala IV. Bsihatkathaslokasamgraha-A Study By V.S. Agrawala V. Evolution of the Hindu Temple and other Essays By V.S. Agrawala VI. Mathura Railing Pillars By P.K. Agrawala VII. Ancient Indian Folk Cults By V.S. Agrawala VIII. Gupta Temple Architecture By P.K. Agrawala IX. The Astral Divinities of Nepal By P. Pal & D.C. Bhattacharyya XI. Early Indian Bronzes By P.K. Agrawala XII. Temples of Tripura By Adris Banerji XIII. India As Told by the Muslims By Ram Kumar Chaube XIV. India as Described by Manu By V.S. Agrawala XV. Archaeological History of S. E. Rajasthan By Adris Banerji XVI. Srivatsa-The Babe of Goddess Sri By P.K. Agrawala XVII. Burial Practices in Ancient India By Purushottam Singh XVIII. Gangetic Valley Terracotta Art By P. L. Gupta XIX. Museum Studies By V.S. Agrawala XX. Goddess Vinayaki-the Female Ganesa By P.K. Agrawala XXI. Aesthetic Principles of Indian Art By P.K. Agrawala XXII. On the Sadanga Canons of Painting By P.K. Agrawala XXIII. Vedic Lectures By V.S. Agrawala XXIV. India-A Nation By V.S. Agrawala XXV. Vamana Purana-A Study By V.S. Agrawala XXVI. Hymn of Creation By V.S. Agrawala XXVII. Subhagodaya-Stuti of Gaudapadacharya XXVIII. Varanasi Seals and Sealings By V.S. Agrawala Forthcoming X. Superstructural Forms of Indian Temple By M.A. Dhaky For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SUBHAGODAYASTUTI OF SRIGAUDAPADACHARYA with Bhavabodhini Commentary of Sri Paripurna Prakasananda Bharati Mahasvami EDITED BY PRITHVI K. AGRAWALA M. A., Ph. D. 0 Acharya Shri Kailassagarsuri Gyanmandir RAMA ADHAR PATHAK M. A., Ph. D. Department of Ancient Indian History, Culture & Archaeology BANARAS HINDU UNIVERSITY 1984 PRITHIVI PRAKASHAN VARANASI - 221005 [INDIA] For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Published by: Prithivi Prakashan B 1/54, Amethi Kothi, Nagwa, VARANASI - 221005 [India]. 0 www.kobatirth.org First Edition : 1984 As 0 INDIAN CIVILISATION SERIES No. XXVII Editor: Dr. P. K. AGRAWALA Printed at: Ratna Printing Works B 21/42 A, Kamachha, VARANASI - 221001. Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir subhagodayastutiviSayasUcikA 1. zrIdevInamaskArAtmakamaGgalAcaraNam / 2. yoginaH zrIdevIdarzanaprakAranirUpaNam / 3. samayAcAravataH yoginaH kRtyanirUpaNam / 4. yogizarIre amRtasnapananirUpaNam / 5. tattvAntargatA vA na vA kuNDalinIti zaGkodgame samAdhAnam / 6. kuNDalinyAH kumAryAdidazAnirUpaNam / 7. devIvihArasthAnanirUpaNam / 8. devIvAsagRhanirUpaNam / 9. uktamayUkhAnAM khaNDavibhajanam teSAM kAlasambandhasadbhAvAt, tadatItatvaM devyAH nirUpaNam / 10. zrIcakrasya bindvAdisaptakasya, mUlAdhArAdisaptakabhAvanA nirUpaNam / 11. zivazakticakrekyanirUpaNam / 12. pUrvasUcitasamayicakraikyanirUpaNam / 13. caraNa-SaDabjayormelanamuktvA samayinAM caturdhakyakathanam / 14. samayinAM maNipUracakre devIsAkSAtkArakathanadvArA caturvaikya kathanam / 15. samayinAmatraiva SaDdhaikyapariNAmabhUta-saguNadevIrUpavarNanam / ityaikyanirUpaNam / 16. uktadazabhujasthapadArthanirUpaNam / 17. zrIcakraniSpattinirUpaNam / 18. etad(zrIcakra)variyavasyApratipAdakatantraprazaMsA / 19. pnycdshiimntroddhaarH| 20. mantrakhaNDatrayaM tejastrayamiti, tatra mAtRkAlayaM ceti nirUpaNam / 21. mAtRkApratyAhArakathanam / For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir subhagodayastutiH 22 mantrasya RSi-saparyA-nirUpaNam / 23. trikhaNDa-mantra-saraghA-SaDabjAnAmanyonyasaMbandhanirUpaNam / 24. khaNDatrayasya svAntalayanirUpaNapUrvakaM SoDazadalAditri cakreSa eva mAtakAlayanirUpaNam / / 25. uktaSoDazadalAdizivacakratrayapUrakamibhadalaM zAMbhavamiti ziva-zakti-cakra-catuSTayayorabhedamiti nirUpya nityAsvarUpa kathanam / 26. SoDazIzazikalAlayam ayam-aka-pratyAhAravivaraNaM ca / 27. kSakArAtizayasya maNipUre samayipUjAvizeSasya ca nirUpaNam / 28. cakraSu maNipUraM dvitIyamiti keSAMcitpakSaM, tRtIyamiti samayipakSaM ca nirUpya, anAhate vAyUtpattinirUpaNam / 29. anAhatasya saMvitkalatvakathanaM taduparyAkAza-sadAziva nirUpaNaM c| 30. vizuddhacakre devIpUjAyAH sahasrAre nityAkalAyAzca vivaraNam / 31. samayinAM zuklapakSapUjAkAraNaM brahmagranthyAditrayavivaraNaM ca / 32. samayinAm amAvasyApUjAbhAve hetunirUpaNam / 33. amAyAH, AjJAcakrasthacandrabimbasya ca, svarUpanirUpaNam / 34. pUrvazlokoktajyotiHkAraNanirUpaNaM nirUpya zrIcakra-saraghA baindavakathanam / 35. kuNDalinyAH AjJAcakrAt sahasrAracakragamanavarNanam / 36. paramatanirUpaNam / 37. caturvaikyakalanAnantaraM, trikhaNDabhAvanAyAM tridhaikya nirUpaNam / iti mntrckraikyniruupnnm| 38. kriyApaJcakasamAmiti taDidrUpAmiti ca zrIdevInirUpaNam / 39. kaulAdipakSANAM munezca svarUpanirUpaNam / ityaikya nirUpaNam / 40. prastAratrayaprakRtinirUpaNam / 41. uktaprastAratrayavivaraNam / iti prastAratrayanirUpaNam / 42. kaula-vAma-matanirUpaNam / For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir subhagodayastutiH 43. kaulapUjAvivaraNam / 44. kauladevatAnirUpaNam / 45. uktakaulamatagandho'pi samayinAM nAstIti nirUpaNam / 46. cakrotpattikathanam / 47. uktArthasya bhaGgyantarotpattikathanam / 48. mUlAdhAradvitayAnantarotpattikathanam / 49. kaula-samayi-bhedanirUpaNam / 50. SaDabjAnIkasya kAlajanakatvanirUpaNam / 51. upAsanAphalanirUpaNam / 52. tatsiddhau (upAsanAsiddhau) gurukRpAyAH karaNatvanirUpaNam / For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anukramaNikA pRSThAGkam kha 1. subhagodayaviSayasUcikA 2. subhagodayastutiH bhAvabodhinIsahitA 3. paripUrNaprakAzAnandabhAratIkRtaH prastArabhAskaraH 4. TIkAkartuH saMkSiptacaritam / 5. pAThabhedAH 36-42 For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIH zrIgauDapAdAcAryaviracitA subhagodayastutiH zrIparipUrNaprakAzAnandabhAratImahAsvAmiviracita-bhAvabodhinI TIkAsahitA bhavAni tvAM vande bhavamahiSi saccitsukhavapuHparAkArAM devImamRtalaharImaindavakalAm / mahAkAlAtItAM kalitasaraNIkalpitatarnu sudhAsindhorantarvasatimanizaM vAsaramayIm // 1 // pAThAntaram-(1) kalitasaraNi kalpitatarnu / TIkAkaraNapratijJA yA yogimAtrapratyakSA yatra saMstUyate praa| tannuteH kriyate'smAbhiH sanatyA bhAvabodhinI // bhAvabodhinI-TIkA-- zrIzaGkarabhagavatpAdaparamaguravaH zrIgauDapAdAcAryAH yogihRdayaMgamakuNDalinyupAsanayA zrIdevItAdAtmyAptirUpamokSaphalavidhAyinI subhagodayastuti cikIrSavaH prathamaM zrIdevInamaskArarUpaM kurvanti maGgalam / "bhavAni ! tvAM vande'' iti / he bhavAni = he bhavamahiSi ! tvAM vande / kathaMbhUtAm ? saccitsukhavapuHparAkArAm = saccidAnandavapuSTavena paraH utkRSTa: AkAraH yasyAH tAdRzIm / devIm = svayaMprakAzamAnAm / amRtalaharIm / aindavaka1. asmAbhiH = zrIparipUrNaprakAzAnandabhAratImahAsvAmibhiH / For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir subhagodayastutiH lAm = zrIcakrAntargatabindusambandhi candrakalA (nityAkalA)rUpAm / mahAkAlAtItAm = "haraH kAlakAlo guNI sarva vidyaHsarvavedyaH' iti zvetAzvataropaniSannirUpitamahAkAla: nAma paramAtmA eva, tamatyantam itA prAptA, svarUpasambandhena iti bhAvaH, taadRshiim| kalitasaraNIkalpitatanum = kalitayA "tadaikSata bahu syAm' ityAdizrutyuditayA saraNyA kalpitA tanuH zarIraM yasyAH tAm / anizam / sudhAsindhorantarvasatim = sudhAsindhumadhyasthAnam eva vasatiH (vAsasthAnam) yasyAH tAdRzIm / sudhAsindhorantarvasatimityatra aluksamAsaH "kaNThekAla:'' itivat / vAsaramayIm = vAsarapadena vyAvahArikakAla: lakSyate, tadrUpAM ca iti bhAvaH / etAdRzIM tvAM vande iti pUrveNa anvayaH // 1 // atha yoginaH zrIdevIdarzanaprakAranirUpaNam manastattvaM jitvA nayanamatha nAsAgraghaTitaM 'punAvRttAkSaH svayamapi yadA pazyati parAm / tadAnImevAsya sphurati bahirantarbhagavatI parAnandAkArA parazivaparA kAcidaparA // 2 // pAThA0 - (1) punarvyAvRttAkSidvayamapi / manastattvaM jitvA = "yogazcittavRttinirodhaH'' [pAtaJjalayogasUtram ityAdyuktavidhinA manaH jitvA / atha nayanaM nAsAgra ghaTitaM kRtvA / vyAvRttAkSaH punaH = prapaJcadRSTeH vyAvRttam akSidvayaM yena tAdRzaH san / svayam / parAM devIm api yadA pazyati yogI tadAnIm eva / asya / bhgvtii| parazivaparA = paramAtmaikAdhAravatI / kAcit = anirvAcyA / aparA = advitIyA / parAnandAkArA = parAnanda-svarUpiNI / bahiH antaH ca sphurati // 2 // For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvabodhinI TIkAsahitA atha samayAcAravataH yoginaH kRtyanirUpaNam -- manomArgaM jitvA maruta iha nADIgaNajuSo nirudhyArka senduM dahanamapi saMjvAlya zikhayA / suSumnAM saMyojya zlathayati ca SaDgranthizazinaM tavAjJAcakrasthaM vilayati' mahAyogisamayI // 3 // pAThA0- (1) zlathayati, vilasati / he devi ! mahAyogisamayI = samayAcAravAn yogI / manomArga nADIgaNajuSaH marutaH [ = vAyUn ca] jitvA / iha [nADIgaNAntargate iDApiGgalayoH ] | sendum arkam; nirudhya = svasvasthAne niruddhaM kRtvA / dahanam = mUlAdhArasthitAgnim / saMjvAlya api / zikhayA = tatsaMjvalitAgneH zikhayA / suSumnAm = suSumnAnADIm / saMyojya tatsaMyojanakriyAvizeSeNa / he devi ! tava = tvatsaMbandhinam / AjJAcakrastham / SaDgranthirAzinam = mUlAdhArAdiSaTcakrAntasthitacandramaNDalam / zlathayati / vilayati ca = drAvayati ca // 3 // atha yogizarIre amRtasnapananirUpaNam yadA tau candrArkau nijasadanasaMrodhanavazA 'dazaktau pIyUSasravaNaharaNe sA ca bhujagI / pravRddhA kSutkuddhA dazati zazinaM baindavagataM sudhAdhArAsAraiH snapayasi tanuM baindavakale // 4 // pAThA0 - (1) dazaktA / baindavakale = bindusthAnagatanityAkalArUpiNi ! he bhagavati ! tau candrArkau / nijasadanasaMrodhanavazAt / pIyUSasravaNaharaNe = sravatpIyUSAharaNe / yadA / azaktau = zaktihInau bhavataH / [ tadA] sA For Private And Personal Use Only - Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir subhagodayastutiH bhujagI ca = kunnddlinii| kSutkruddhA = kSudhA pIyUSaphalAbhAvAt saMjAtakSudhA kruddhaa| pravRddhA = vRddhi prAptA / baindavagataM zazinaM dazati / tatkAraNena pravRtteH] sudhAdhArA''sAraiH = amRtadhArANAm AsAraiH tanum = yogizarIram / lakSaNayA dvisaptati[72]sahasra-nADIni / snapayasi, lakSaNayA pUrayasi / he devi ! tvaM kuNDalinIrUpA satI pUrayasi iti bhAvaH // 4 // atha tattvAntargatA vA na vA kuNDalinIti zaGkodgame samAdhAnam pRthivyApastejaH pavanagagane tatprakRtayaH sthitAstanmAtrAstA viSayadazakaM mAnasamiti / 'tato mAyA vidyA tadanu ca mahezaH ziva itaH paraM tattvAtItaM militavapurindoH parakalA // 5 // pAThA0-(1) tanmAtrA''ptAH / (2) tathA / pRthivyApastejaH pavanagane = pRthivyAdipaJcamahAbhUtAni / tatprakRtayaH = tatpaJcamahAbhUtaprakRtayaH / tanmAtrAstAH [pAThAntaramtanmAtrAptAH] = tanmAtrasaMjJayA upalabdhAH / sthitAH = upasthitAH militvA daza iti saMkhyeyAH / viSayadazakam / mAnasam iti / tataH maayaa| vidyaa| tadanu ca mahezaH = jIvasthAnIyaH / zivaH = "hiraNyagarbhassamavartatAgre' iti zrutyuktahiraNyagarbhaH [etAni Ahatya paJcaviMzati tattvAni / itaH paraM tattvAtItam [asti vastu kiJcit, kiM tad ityAkAGkSAyAm indoH = baindavendusambandhinI / parakalA = nityaaklaa| militavapuH = indunA militavapuH asti na pArthakyena iti bhAvaH / sA eSA eva stutyA devI kuNDalinI // 5 // For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvabodhinITIkAsahitA atha kuNDalinIdazAnirUpaNam kumArI yanmandraM dhvanati ca tato yoSidaparA kulaM tyaktvA 'rauti sphuTati ca 'mhaakaalbhujgii| tataH pAtivratyaM bhajati daharAkAzakamale sukhAsInA yoSA bhavasi bhavasItkArarasikA // 6 // pAThA0 -(1) kAcit / (2) mahAnIlabhujago; mhaakaalptgii| yogI yadA kuNDalinyutthApanaM kurute tadA sA kuNDalinI mandradhvani karoti, tadAnIM sA kumArIpadavAcyA bhavati / tataH / kulam = kulakuNDam / muulaadhaarsthaanm| tyaktvA = hitvA, svAdhiSThAnAdicakrasaMcAriNo yadA tadA / rauti = roravaNaM kurute, tadA sA yoSid vaacyaa| sphuTati ca = spaSTA ca bhavati / tataH paraM mahAkAzapadme yadA sukhAsInA, sphuTatarA / bhavasItkArarasikA satI = mahAkAmezvarasItkAreSu prItatarA bhUtvA, pAtivratyaM bhajate / tadA, mahAkAlabhujagI = kuNDalinI iti prasiddhA / tathA ca zrutiH- "yatkumArI mandrayate / yadyoSidyatpativratA'' iti / / 6 / / atha devIvihArasthAnanirUpaNam trikoNaM te kaulAH kulagRhamiti prAhurapare catuSkoNaM prAhuH samayina ime baindavamiti / sudhAsindhau tasmin suramaNigRhe sUryazazinoragamye razmInAM samayasahite tvaM 'viharase // 7 // pAThAntarANi-( 1 ) sudhAsindhostasmin / (2) viharasi / zrIpadavAcyasarvasRSTicakrapratIkabhUtazrIcakrayantre .. yattrikoNaM tat kulagRham iti, mUlasthAnapratIkam iti kaulAH bhAvayanti / For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir subhagodaya stutiH apare punaH samayinaH / catuSkoNaM = caturasraM [ = sundaram ] / baindavam iti catuSkoNabindvoH aMzasAmyatvAt baindavam; bindusthAnam eva mUlasthAna - pratIkam iti ca bhAvayanti / caturasra - padasya sundarArthe prayogaH, " babhUva tasyAzcaturasrazobhi, vapurvibhaktaM navayauvanena" [ kumArasambhavam 1 / 37 ] iti / he devi ! tvam / tasmin sudhAsindhau / suramaNigRhe = devaratnagRhe, cintA - maNigRhe iti bhAvaH, cintAmaNiH nAma devIdhyAnarUpam atyuttamaratnaM tanmayagRhe iti tAtparyam / tasya cintAmaNigRhasya samayasahite iti vizeSaNam atra samayaH nAma zivazaktyaikyasya yogasamayaH [ kAla: ], tAdRzasamayaviziSTagRhe iti bhAvaH / yataH idaM gRhaM saguNaprapaJcapravRttihetuka sUryazizirazmInAm agamyatvaviziSTam / tAdRzarahasyagRhe tvaM viharasi iti devIstutiH // 7 // atha devIvAsagRhanirUpaNam- trikhaNDaM te cakraM zuciravizazAGkAtmakatayA mayUkhaiH SaTtriMzaddazayutatayA khaNDakalitaiH / pRthivyAdau tattve pRthaguditavadbhiH parivRtaM bhavenmUlAdhArAtprabhRti tava SaTcakrasadanam ||8| pAThAntarANi - ( 1 ) SaTtriMzattrizatayutamAkhaNDa 0; SaTtriMzacchatayutatayA / (2) bhavenmUlAdhAraprabhRti / he devi ! tava sRSTirUpaM cakram agni-sUrya-candrAtmakatvena tridhA vibhaktam / ataH teSAm agnyAdInAM mayUkhAH sarve militAH, ye SaSTyadhikatrizatasaMkhyAkAH te punaH pRthivyAdimanontaSaTtattveSu vibhaktAH santaH brahmANDapratIkabhUtapiNDANDe mUlAdhArAdiSaTcakrarUpasadane pratibhAnti / tAdRzaM tava vAsagRham iti devIvAsagRha For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvabodhinITIkAsahitA nirUpaNam / atra uktamayUkhAnAM tattveSu vibhajanaM, zrImadAcAryaiH saundaryalahA~ "kSitau SaT paJcAzad" ityAdizloke nirUpitam / kiM ca atra mayUkhasaMkhyAbodhakasya SaTtriMzaddaza-''padasya SaTtriMzatsaMkhyAka-dazasaMkhyA iti arthaH vaktavyaH-tadA, dazaguNitA SaTtriMzad [360] iti bhavati // 8 // atha uktamayUkhAnAM khaNDavibhajanaM teSAM kAlasambandha-sadbhAvAt, tadatItatvaM devyAH nirUpaNam zataM cASTau vahnaH zatamapi kalAH SoDaza raveH zataM SaT' ca triMzat sitamayamayUkhAzcaraNajAH / ya ete SaSTizca trizatamabhavaMstvaccaraNajA' *mahAkaulastasmAnna hi tava zive kAlakalanA // 9 // pAThAntarANi-(1) SaTtriMzadvai; SaTtriMzadvai sitamayi / (2) caraNagA / (3) mahAkAlastasmAt / teSAM mayUkhAnAM madhye aSTottarazatasaMkhyAkAH vahnisambandhinaH; tathA ravisambandhinaH SoDazottarazatasaMkhyAkAH; SaTtriMzaduttarazatasaMkhyAkAH tu somasambandhinaH iti nirUpya; te sitamayAH = sitavikArAH, sitajanyAH iti bhAvaH / sitaM nAma nirmalavastu-paramAtmeti yAvat / te; kAlAtmakAH tava caraNajAH iti nirUpya devyAH tAvat tAdRzakAlakalanAvyApArAsAdhyatvena [tadasAdhyatvaM yathA-teSAM mayUkhAnAM kAlatvakalanAt / mahAkAlapadena, tadbhinnaH mahAkAla: asti iti nirUpya / tasmAt = tasmAt kAraNAd (yatkAraNena mahAkAlarUpAtparamAtmanaH tava abhedatvaM vakSyamANarItyA sidhyati tasmAtkAraNAd ityarthaH) devyAH kAlakalanAvyApArAsAdhya For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir subhagodayastutiH tvam upapannam; tena. he zive ! tAdRzakAlakalanA tava na asti iti; kAlAtItatvaM devyAH nirUpitam / AcAryaH api tathA"mayUkhAsteSAmapyupari tava pAdAmbujayugam" iti saundaryalaharU nirUpitam / atra "mahAkaulai:'itipadasya "mahAkAla:' iti pAThAntaram / tadanuruddhA iyaM TIkA / kiM ca, "tvaccaraNajAH" iti atra kiJcid vaktavyam / devyAH caraNau nAma-bindurUpasya' astipadavAcyasya paramAtmanaH trijyAsthAnIyamAyAvirbhAvena samavRttatve siddhe taccaraNabhUta-nIcoccasaMjJakapadayoH (kendra cyutivazAdudbhUtayoH) saMyogAtsamavRttasya dIrghavRttatvasiddhiH [trinAbhicakratvasiddhiH tatsmArakam idaM "tvaccaraNajAH' iti padam / zrImadAcAryaH api uktaM saundaryalaharIM- "mayUkhAsteSAmapyupari tava pAdAmbujayugam" iti| kiM bhoH ! kheTagatimArgabhUtadIrghavRttIyanIcoccayoH, zrIdevIcaraNayoH ca kaH sambandhaH ? iti AkSepasya samAdhAna kheTAnAM kaSakaM paritaH bhramaNaM yayA zaktyA sampadyate sA eva zrIdevIrUpA iti vadAmaH / tathA ca zrUyate-"trinAbhicakramajaramanarvaM yenemA vizvA bhuvanAni tasthuH' iti / asya ayaM bhAvaH, zrIdevIrUpazakti vinA na upapadyate grahANAM bhramaNaM, na taM vinA vinAbhicakraprAdurbhAvaH, na vinA tAdRzacakraM sarvabhuvanAnAM prasthAna sambhavati / ataH bhramaNahetubhUtA zaktiH eva zrIdevI iti bhASaNe na doSaH // 9 // 1. bindu = Point, tasya lakSaNam-A point is a position, without magnitude. Position = astitvam (asti bhAti priyaM ityuktabrahmalakSaNatrayAntargata-astipadArthameva astitvam) // 2. tasthuH = pratasthuH; prayANamakurvanteti bhAvaH / For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvabodhinITokAsahitA atha zrIcakrasthabindvAdisaptakasya mUlAdhArAdisaptakabhAvanAnirUpaNam trikoNaM cAdhAraM 'tripuratanu te'STAramanaghe bhavetsvAdhiSThAnaM punarapi dazAraM maNipuram / dazAraM te saMvitkamalamatha manvasrakamume vizuddhaM sthAdAjJA ziva iti tato baindavagRham // 10 // pAThAntarANi--(1) tribhuvananute; tribhuvananuteSvAra0 / (2) tava svAdhiSThAnaM bhagavati / he tripuratanu ! "tribhuvananute' iti pAThAntaram / tatpakSe, trilokastute, he anaghe ! he devi ! tvatpratIkazrIcakrasthatrikoNaM mUlAdhAracakram iti---aSTAraM svAdhiSThAnam iti--dvitIyadazAraM maNipuram iti-antardazAraM saMviccakraM nAm hRdayam itimanvasraM tu vizuddham iti--AjJAcakraM ziva sadAziva kamalam iti-tataH UrdhvaM baindavagRham iti [sahasrAram iti] yogibhiH upAsyate // 10 // atha zivazakticakrekyanirUpaNam trikoNe te vRttatritayamibhakoNe vasudalaM kalAkaM mizrAre bhavati bhuvanAzre'ca bhuvanam / catuzcakraM zaivaM nivasati bhage zAktikamume pradhAnakyaM SoDhA bhavati ca tayoH zaktizivayoH // 11 // pAThA0-(1) tribhuvanam / (2) daze zAktikamubhe; bhage zAktakamume / zivacakrANi catvAri-vRttatrayaM, vasudalaM, SoDazadalaM, bhUpuratrayam iti / eteSAM krameNa caturvidhazakticakreSu, trikoNa-vasukoNadazArayugma [antardazAra-bahirdazAra-rUpamizrAra] - caturdazArAtmakeSu For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 subhagodayastutiH aikyaM kathitam / he ume ! iti saMbuddhiH / bhage = zrIviSaye zrIcakraviSaye / zAktikaM = zakticakrekyam evaM nirUpitam / evam uktvA pradhAnaikyaM SoDhA samayinAm iti sUcitaM ca // 11 // atha pUrvasUcitasamayicakrakyanirUpaNam kalAyAM vindvakyaM tadanu ca tayo davibhave tayornAdanakyaM tadanu ca kalAyAmapi tayoH / tayobindAvaikyaM tritayavibhavaikyaM parazive tadevaM' SoDhekyaM bhavati hi saparyA samayinAm // 12 // pAThAntaram-(1) tathaivaM / samayinAM punaH "agrabinduparikalpitAnanAm' ityAdinA saparyA sampadyate hi / ataH teSAM kalA-nAda-bindvAkhyavastUni pradhAnAni trINi; etattrayasya anyonyakalanayA SaDvidhaikyaM nirUpitam / yathA, kalAyAM binduyogaH / nAde tAvat kalAbindvoH yogaH / bindukalayoH nAdena yogaH / tathaiva kalAyAM bindukalayoH yogaH / evameva bindau nAdakalayoH aikyam / SaSThaM punaH parazive kalAnAdabindUnAm aikyam / evaM SaDadhA samayisaparyA nirUpitA / evam anyonyakalanAyAM phalavizeSajananaviSaye asti dRSTAntaH / yathA "Ajye madhUtaM pIyUSaM, madhunyAjyaM viSaM tathA' [brahmasiddhAnte] iti / evam eva atra api iti jJeyam // 12 // atha caraNaSaDabjayoH melanam uktvA samayinAM caturthaMkyakathanam kalA, nAdo, binduH, kramaza iha varNAzca caraNaM SaDabjaM cAdhAraprabhRtikamamISAM ca milanam / 'tadevaM SoDaikyaM bhavati khalu yeSAM samayinAM caturthaikyaM teSAM bhavati hi saparyA samayinAm // 13 // pAThAntaram--(1) tathaivaM / For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvabodhinITIkAsahitA iha tAvat kalA-nAda-bindavaH dhvanyaMzAH, varNAH caraNasaMjJakAH, AdhAra mUlAdhAra]prabhRti-SaTcakrANi, SaDabjasaMjJakAni / eteSAM parasparamelanaM yeSAM samayinAM SoDhA bhavati, teSAm eva caturthokyarUpasaparyA hi bhavati; teSAM mUlAdhArasvAdhiSThAnayoH saparyAbhAvAt // 13 // atha samayinAM maNipUracakre devIsAkSAtkArakathanadvArA caturthaMkyakathanam-- taDillekhAmadhye sphurati maNipUre bhagavatI caturthaikyaM teSAM bhavati ca caturbAhuruditA / dhanurbANAniSadbhavakusumajAnakuzavaraM tathA pAzaM bibhratyuditaravibimbAkRtiruciH // 14 // pAThAntaram-(1) ruci| maNipUracakre eva bhagavatI vidyullekhA iva bhAsate samayinAM yoginAm ityarthaH / ataH [mUlAdhArasvAdhiSThAnayoH saparyAbhAvAt teSAM caturthai kyam / sphurati hi; devI tAvad udyadravinibhA caturbAhubhiH ikSudhanuHpuSpabANapAzAGkazavadbhiH bhAsamAnA dRzyate ca // 14 // atha samayinAmatraiva SaDdhaikyapariNAmabhUtasaguNadevIrUpavarNanam bhavatyekyaM SoDhA bhavati bhagavatyAH samayinAM marutvatkodaNDadyutiniyutabhAsA samaruciH / bhavatpANivAto dazavidha itIdaM maNipure bhavAni ! pratyakSaM tava vapuruSAste na hi param // 15 // ityaikyanirUpaNam / he bhagavati ! he bhavAni ! yadA samayinAM SaD_kyaM tadA tvaM dazabhujA eva dRzyase / dazasahasrasuradhanuSkAntitulitakAntyA For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 12 subhagodayastutiH zobhamAnA maNipure eva / yataH bhavatpANivrAtaH zRGgArAdinavarasarUpaH / atra zRGgArAdayaH nava eva api zAntasya saguNanirguNabhedena dvidhA bhinnatvAt teSAM dazatvasiddhiH / kiM ca atra zAntasya brahmAlambatvena / tasya nAdabrahmopakaraNatvena ca / tannAdajanakatvAd vINAyAH tadgrahaNaM pANibhyAm uktvA / sampAditA dazasaMkhyA devIbhujAnAm iti rahasyam / yaH evaM tava vapuH pratyakSam upAsyate tasya itaH paraM zreyaskaraM na asti // 15 // ityekyanirUpaNam // athoktadazabhujasthapadArthanirUpaNam bhavAni ! zrIhastairvahasi phaNipAzaM sRNimatho dhanuH pauNDraM pauSpaM zaramatha japasrakzukavarau // atha dvAbhyAM mudrAmabhayavaradAneka rasikAM kvaNadvINAM dvAbhyAM tvamurasi karAbhyAM ca bibhUSe / / 16 / / pAThA0- (1) rasike / (2) urasi ca / Acharya Shri Kailassagarsuri Gyanmandir he bhavAni ! tvam / tvaddhastaiH dazabhiH nAgapAzAdIn vahasi / teSAM vivRtiH pUrvazlokAnubandhena draSTavyA / yathA, "rAgasvarUpapAzADhyA krodhAkArAGkazojvalA " iti uktaH karuNArasadharmavadrAgasya bandhahetutvAt pAzatvaM raudrarasadharmavatkrodhasya vazIkaraNahetutvAd aGkazatvaM yathA upapadyate tathA eva avaziSTa - dhanurbANAdInAM rUpANi unneyAni zRGgArAdibhiH iti sUcayAmaH // 16 // atha zrIcakrasvarUpavarNanam - trikoNairaSTAraM tribhirapi dazAraM samudabhUd dazAraM bhUgehAdapi ca bhuvanAzraM samabhavat / For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bhAvabodhinI TIkAsahitA tato'bhUnnAgAraM nRpatidalamasmAttrivalayaM 'caturdvAH prAkAra tritayamidamevAmba zaraNam // 17 // pAThA0 - - ( 1 ) caturdhA / ( 2 ) caraNam / Acharya Shri Kailassagarsuri Gyanmandir bindoH trikoNa - taiH trikoNaiH tribhiH api antardazAraM -- tadbahiH punaH dazAraM - tadbahiH caturdazAraM - tadanantaram aSTadalapadmaM - tadvahiH SoDazadalapadmaM - tadbahiH valayatrayaM tadbahiH bhUpuratrayam iti / he amba ! te gRharUpaM zrIcakram eva nirUpitam // 17 // atha etadvarivasyApratipAdakatantraprazaMsA catuHSaSTistantrANyapi 'kulamataM ninditamabhUd yadetanmizrAkhyaM matamapi bhavennindita maha | zubhAkhyAH paJcaitAH zrutisaraNisiddhAH prakRtayo mahAvidyAstAsAM bhavati paramArtho bhagavatI // / 18 // pAThA0- (1) kulanutaM ninditamidaM tadetat / ( 2 ) paramArthA; paramArtho bhagavati / atha paJcadazImantroddhAraH - 13 kulamatapratipAdaka catuSSaSTitantrasamUhaH nindyaH eva mizrAcAraH api / he bhagavati / zrutisiddhazubhAgamapaJcakasya punaH ( sanaka sanandana- sanatkumAra- vasiSTha - zuka - nAmakaM saMhitApaJcakaM punaH ) vedamArgAnuruddhatvAd viprAcaraNIyAH taduditAcArAH na anye iti // catuSpaTitantranAmAni saundaryalaharIvyAkhyAyAM lollalakSmIdharapaNDitakRtAyAM draSTavyAni // 18 // smaro mAro mAraH smara iti 'paro mAramadanasmarAnaGgAzceti smaramadanamArAH smara iti / For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir subhagodayastutiH trikhaNDaH khaNDAnte kalitabhuvanezyakSarayutazcatuHpaJcAste traya iti ca paJcAkSaramanuH // 19 // pAThAntarANi-(1) smro| (2) 0shcaite| (3) kalitabhuvane te ka iti yaH / (4) 0mnoH| [paJcA0 = pakSA0] / atra kUTatrayasya AntyabIjatrayaM "trikhaNDa: khaNDAnte kalitabhuvanezyakSarayutaH" iti uktvA krameNa, catuH-paJca-trivarNAH uktAH / paJcadazAkSarAH iti, smara = viddhi iti arthaH / te trayaH khaNDAH pakSAkSaramanuH iti ca smara iti pUrveNa anvayaH (upAsaka prati iyam uktiH)| atra sarvabIjAni smaraparyAyANi eva asya svaropAsitatvAd iti jJeyam // 19 // atha mantrakhaNDatrayaM tejastrayamiti, tatra mAtRkAlayaM ceti nirUpaNam trikhaNDe tvanmantre zazisavitRvayAtmakatayA svarAzcandra lonAH savitari kalAH kAdaya iha / yakArAdyA vahnAvatha kaSayugaM baindavagRhe nilInaM sAdAkhye zivayuvati nityaindavakale // 20 // he zivayuvati ! tvanmantre trikhaNDAtmake krameNa, zazi-savitRvahanyAtmakatejastrayatayA bhAvite pazcAtteSu khaNDeSu mAtRkAH nilInAH iti bhAvitAH / yathA, zazini, akArAdi-SoDazasvarAH candrakalArUpeNa; evaM savitari kAdayaH caturviMzatisaMkhyAkAH AdyantadvidvirUpeNa (kaM bhaM, chaM baM ityAdi dvidvirUpeNa) nilInAH; vahnau punaH yakArAdi-dazakam / sAdAkhye nityaindavakale baindavagRhe tu kaSayugaM kSakArarUpaM nilInam iti / evaM mantramAtRkayoH aikyaM nirUpitam // 20 // For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvabodhinITIkAsahitA atha mAtRkApratyAhArakathanam kakArAkArAbhyAM svaragaNamavaSTabhya nikhilaM kalApratyAhArAt sakalamabhavad vyaJjanagaNaH / trikhaNDe syAtpratyAharaNamidamanvakkaSayugaM kSakArazcAkAro'kSaratanutayA cAkSaramiti // 21 // pAThAntara-(1) 0maJcatkaSayugaM / kakAra-akArayoH vilomena saMyogAt "ak" iti pratyAhAraH bhavati, tat SoDazasvarasUcakaH [atra akArAdyAH SoDaza api svarAH ak zabdabahuvacanarUpeNa (acaH iti rUpeNa acaH svarAH iti) smAritAH] tathA kakArAdyaH lakAraH "kalA'' iti pratyAhAreNa sarvaH api vyaJjanagaNaH (35-vyaJjanarUpaH gaNaH) smAritaH / evaM khaNDadvayaM darzitam / atha tRtIyakhaNDe tRtIyakhaNDaviSaye / anvak = anupadam eva kaSayoH yogena kSakAraH jAtaH (kSa iti pratyAhAraH jAtaH iti bhAvaH)-ayaM AdyakSareNa akAreNa yutaH san "akSa'' iti rUpasiddhau satyAM mAtRkAyAH akSaratvAd "akSaraH' iti vyavahAraH jAtaH // atra vyaJjaneSu, ka-SayugagrahaNasya kaH hetu iti vicArite vyaJjanAntyatrivarNeSu "La-'' kArasya lakAraprakRtikatvAt, sa-ha-varNayoH jagadatIta-prakRti-puruSapratIkatvAt ca, tAn vihAya ka-Sa-yoH yogarUpaH kSakAraH pratyAhAraH kRtaH iti gamyate // 2 // atha mantrasya RSi-saparyAnirUpaNam-- 'videhendrApatyaM zruta iha RSiryasya ca mano rayaM cArthaH samyak zrutizirasi taittiryakaRci / pAThAntaram - (1) videho naiRtyAH suta iha RSiryaH sa ca / For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir subhagodayastutiH RSi hitvA cAsyA hRdayakamale naMtamRSimi tyUcAbhyuktaH pUjAvidhiriha bhavatyAH samayinAm // 22 // iha = manu-candrAdidvAdazavidyAsu / yasya manoH = yadvidyAyAH / videhendrApatyaM RSiH ("videho nairRtyAH suta iha RSiryaH sa ca' iti pAThAntaram)etatpAThadvaye api manmathaH RSiH iti vijJAyate / (tAdRzI kAdividyA samayinAm upAsyA iti etacchlokottarArdhana avagamyate) ayam arthaH ca samyak taittiryakazrutizirasi "putro nirRtyA vaidehaH' ityAdizrutizirasi (upaniSadi asti iti zeSaH) kiM ca, RSi hitvA ca = RSinyAsAdi-bAhyakriyAkalApa hitvA api / hRdaya-kamale = manasi / asyAH = kAdividyAyAH (anusaMdhAnaM kaarymiti)| "naitamRSi viditvA nagaraM pravized" ityAdimantrakhaNDena vidadhAti zrutiH / iha bhavatyAH pUjAvidhiH / samayinAM = samayibhyaH / abhyuktaH = upAsakaM prati codanApUrvakam uktaH iti bhAvaH // 22 // atha trikhaNDa-mantra-saraghA-SaDabjAnAmanyonyasaMbandhanirUpaNam trikhaNDastvanmantrastava ca saraghAyAM nivizate zriyo devyAH zeSo yata iha samastAH zazikalAH / trikhaNDe traikhaNDayaM nivasati samantre ca subhage SaDabjAraNyAni tritayayutakhaNDe nivasati // 23 // subhage he devi ! tava mantraH trikhaNDaH / sa tu, tava saraghAyAM nivizate (aikyaM bhavati iti bhAvaH) yataH, samastAH = sAdAkhyakalAsahitAH zazikalAH / iha = saraghAyAM nivasanti / (tataH) zriyaH devyAH, zeSazca = zeSabhUta-'zrIM'-rUpacaturthakhaNDaH ca nivasati iti anvayaH / tadyathA, trikhaNDe, traikhaNDyaM = candrasUryAgnyAtmaka For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvabodhinITIkAsahitA 17 trikhaNDasaMbandhi, idaM "trikhaNDaM te cakram' ityAdyaSTamazlokarItyA; tathA tava manuH api "trikhaNDe tvanmantre' ityAdiviMzatizlokarItyA; SaDabjAraNyAni iti tAvat "trikoNaM cAdhAram' ityAdi-dazamazlokarItyA; tritayayutakhaNDe nivasati // 23 // atha khaNDatrayasya svAntalayanirUpaNapUrvakaM, SoDazadalAditricakreSu eva mAtRkAlayanirUpaNam trayaM catatsvAnte paramazivaparyaGkanilaye pare 'sAdAkhye'smin nivasati caturthaikyakalanAt / svarAste lInAste bhagavati kalA ca sakalAH kakArAdyA vRtte tadanu caturazre ca yamukhAH // 24 // pAThAntaram-(1) sAdAkhyAsmin / he paramazivaparyaGkanilaye ! iti devIsambodhanam / uktakhaNDatrayaM, svAnte = AjJAcakra, sAdAkhye nivasati layam Apnoti ityarthaH / tallayaH, caturthaMkyakalanAd iti jJApayati / atha, mAtRkA sarvA api zrIcakrasthaSoDazadala-vRttatraya-bhUpuratrayarUpasthAnatraye eva yathAkramam / SoDaza-svarAH, paJcaviMzati[25]kAdayaH, yamukhAH daza ca, caturthaMkyakalanAd vilInAH syuH / bhagavati iti devIsambodhanam // 24 // atha uktaSoDazadalAdizivacakratrayapUrakamibhadalaM zAMbhavamiti zivazakticakracatuSTayayoH abhedamiti ca nirUpya nityAsvarUpakathanam halo bindurvargASTakamibhadalaM zAMbhavavapuzcatuzcakraM 'zakkasthitamanubhayaM zaktizivayoH / nizAdyA darzAdyAH zrutinigaditAH paJcadazadhA bhaveyunityAstAstava janani mantrAkSaragaNAH // 25 // pAThA0--(1) zaktAsthita0; zaktau sthit0| (2) paJcadaza tA / (3) bhaveyunityAptAstava / For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 subhagodayastutiH hala: = kAdikSAntAH, binduH [ca]; vargASTakaM = ka-ca-Ta-ta-pa-yaza-La-vargAdivarNaiH yutaH binduvargASTakaM bhavati, tallayasthAnam [ etena ArAdhitam ] ibhadalaM = aSTadalacakraM pUrvazlokoktaSoDazadalAdi-cakratrayasahitaM catuzcakraM zAMbhavazarIraM syAt; tathA zakrasthitaM = zakroparisthitaM, caturdazAroyasthitam ityarthaH / etena zakticakracatuSTayaM smAritam / zaktizivayoH etadubhayam, anubhayam eva-advaitam eva-ekam eva iti arthaH / zakticakra-catuSTayaM tu, "trikoNe te vRtta0' ityAdyekAdazazlokoktam iti jJeyam / nizAdyAH = kRSNapakSapratipadAdyAH, darzAdyAH = zuklapakSapratipadAdyAH ca; paJcadazadhA = paJcadaza-paJcadazaprakAreNa tithayaH / zrutigaditAH santi, tAH tAvat, he janani ! tava mantrAkSaragaNAH bhvnti| atra nizAdyAH nAma kRSNapakSa-pratipadAdyAH iti arthaH, yathA"nizAdyAH' ityatra nizApadena lakSaNayA tamaH gRhyate, tasya tallakSaNatvAt tAdRzatamasaH asmin pakSe [rAtriSu jyotsnAhrAsabhAvena] kramavRddhimattvAd, asya pakSasya tamaHpakSaH iti kRSNapakSaH iti nizApakSaH iti vA prasiddheH tattathoktam / / 25 / / atha SoDazIzazikalAvivRtiH ayam-ak-pratyAhAravivaraNaM ca imAstAH SoDazyAstava ca saraghAyAM zazikalAsvarUpAyAM lInA nivasati tava shriishshiklaa| ayaM pratyAhAraH zrata iha kalAvyaJjanagaNaH kakAreNAkAraH svaragaNamazeSaM kathayati // 26 // he janani ! imAH pUrvoktAH nityAsthAnIyAH; tAH = zazikalAH / tava zazikalAsvarUpAyAM saraghAyAM lInAH / tava, SoDazyAH ( catuSkUTAsambandhinyaH ) zrIzazikalA ( sAdAkhyA ) For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvabodhinITIkAsahitA ca; nivasati = saraghAyAM vilInA bhavati iti bhAvaH / iha 'ayam' iti pratyAhAraH ( kRtaH ) / anena kaLAgaNaH vyaJjanagaNaH ca sakala: api zrutaH ( zrAvitaH = kathitaH iti bhAvaH ) / yathA, 'yamukhAH' iti yAdidazakaM, yakAreNa, smAritaM, 'trayaM caitatsvAnte' ityAdicatuvize zloke / tAdRzaH yakAraH pratyAhArAGgatayA atra sviikRtH| ataH tena akAradinA ayam iti rUpasiddhiH / etena sarvA api mAtRkA kalAvyaJjanagaNarUpA 'ayam' iti pratyAhAreNa sviikRtaa| kakAreNAkAraH 'ak' iti pratyAhAraH tu svaragaNam azeSaM kathayati hi // 26 // atha kSakArAtizayasya maNipUre samayipUjAvizeSasya ca nirUpaNam kSakAraH paJcAzatkala iti 'halo baindavagRhaM kakArAdUvaM syAjjanani tava nAmAkSaramiti / bhavetpUjAkAle maNikhacitabhUSAbhirabhitaH prabhAbhiAlIDhaM bhavati maNipUraM sarasijam // 27 // pAThA0-(1) hro| (2) ksskaaraa0| kSakAraH, paJcAzatkala: = paJcAzadvarNarUpaH / harasvarUpasya hakArasya baindavagRhaM ca / he janani ! tAdRzakSakArAd Urdhvam ( upari ) tava nAma vidyate 'akSaraH' iti / atra 'kakArAd' ityatra 'kSakArAd' iti pAThAntaram / idam eva sAdhu iva bhAti / ( atha ) tava pUjAkAle maNipUracakraM, maNikhacita-bhUSAsaMjanita-prabhAbhiH vyAlIDhaM bhavati samayinAm iti bhAvaH // 27 // atha cakreSu maNipUraM dvitIyamiti keSAMcitpakSa, tRtIyamiti samayipakSaM ca nirUpya, anAhate vAyUtpattinirUpaNam For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 subhagodayastutiH vadantyeke vRddhA maNiriti jalaM tena nibiDaM pare tu tvadrUpaM maNidhanuritIdaM samayinaH / anAhatyA nAdaH prabhavati suSumNAdhvajanitastadA vAyostatra prabhava idamAhuH samayinaH // 28 // pAThA0 - (1) lInanibiDaM / (2) sAdaH / / eke vRddhAH maNiH nAma jalam iti, tena nibiDaM cakraM [svAdhiSThAnaM] dvitIyam eva bhavati / etadanuruddham eva saundaryalaharIproktaM maNipurasya dvitIyacakratvam / he janani ! pare samayinaH tu idaM tvadrUpaM maNidhanuriti = maNidhanuH [indradhanuH] kAntikAntam iti bhASante / suSumNAnADImArgamadhyajanitanAdaH tu anAhatAd Arabhya abhivyajyate / ataH tadabhivyaJjanahetubhUta-vAyoH utpattiH anAhate kathitA samayibhiH // 28 // atha anAhatasya saMvitkamalatvakathanaM taduparyAkAza-sadAzivanirUpaNaM ca-- tadetatte saMvitkamalamiti saMjJAntaramume bhavetsaMvitpUjA bhavati kamale'smin samayinAm / vizuddhAkhye cakra viyaduditamAhuH samayinaH .. sadApUrvo devaH ziba iti himAnIsamatanuH // 29 // he ume ! te = tvatsambandhi etatpUrvazlokoktam anAhatacakra yat tasya saMvitkamalam iti saMjJAntaram asti / tatra samayinaH kurvanti saMvitpUjAm / atha etadupasthitavizuddhAkhye cakre / viyad = AkAzaH ajani iti samayinaH prAhuH / taduparyAjJAcakrAdhiSThAtA devaH, himAnIsamatanuH = himasaMhatikAntitulitakAntimAn sadAzivaH iti ca // 29 // For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvabodhinITIkAsahitA atha vizuddhacakre devIpUjAyAH, sahasrAre nityAkalAyAH ca vivaraNam tvadIyarudyoterbhavati ca vizuddhAkhyasadanaM / bhavetpUjA devyA himakarakalAbhiH samayinAm / sahasrAra cakra nivasati kalApaJcadazakaM tadetannityAkhyaM bhramati sitapakSe samayinAm // 30 // he janani ! tvadIyairudyotaiH = tvatkAntibhiH / vizuddhacakra samayinAM pUjAkAle, bhavati = udyotitaM bhavati iti bhAvaH / tatra candrakalAbhiH tava pUjAM kurvanti samayinaH / ataH UvaM sahasrAre paJcadazacandrakalAH sadA nivasanti / ataH tannityAkhyaM nityAsaMjJitaM candrakalApaJcadazakaM samayinAM zuklapUjAyAM paribhraman Aste // 30 // atha samayinAM zuklapakSapUjAkAraNaM, brahmagranthyAditrayavivaraNaM ca ataH zukle pakSe 'pratidinamiha tvAM bhagavatI nizAyAM sevante nizi caramabhAge samayinaH / zuciH svAdhiSThAne ravirupari saMvitsarasije zazI cAjJAcakra harihara(harahari)vidhigranthaya ime // 31 // pAThAntaram-(1) pratidinamahastvAM / he devi ! ataH = pUrvazlokoktakAraNena, zuklapakSe pratidinam / iha [asya pAThAntaram] ahaH = ahaHkAle = jyotsnAviziSTarAtripUrvabhAge ityarthaH / tathA nizApakSe tu [kRSNapakSe tu] nizi, caramabhAge, samayinaH tava pUjAM kurvanti / atha granthivivaraNam, agniH svAdhiSThAne, tadupari anAhate raviH, tadantaram AjJAcakre [bhrUmadhye] candra :, evaM sthiteSu cakreSu vilomena, harahari-vidhigranthayaH vartante iti zeSaH / tathA ca uktaM lalitAsahasra For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir subhagodayastutiH nAmasu tu "mUlAdhAraikanilayA brahmagranthivibhedinI'' ityAdi / atra ahaHpadArthavimarzaH, "halo binduH' ityAdipaJcaviMzatitamazloke, nizAdyAH darzAdyAH itikrameNa kRSNapakSIyANAM tithInAM saGketaH kRtaH / atra nizA nAma kRSNapakSaH cet taditaraH darzaH, yathA zukla: tathaiva atra nizetarazukla: api ahaHpadavAcyaH kAla: bhaved iti jJeyaH // evamapyahaHpadena jyotsnAviziSTarAtribhAgaH jJeyaH, yathA aharnAmA sauratejoviziSTakAlavizeSaH / saH dvividhaH zuddhaH mUcchitaH' iti / tatra AdyaH zuddhasaurAtapaviziSTaH dvitIyaH punaH candrAtapa[jyotsnA]viziSTaH iti / ataH atra samayinAM pUjAviSaye ahaHpadena dvitIyaH candrAtapaviziSTaH / [zuklapakSe tAvad rAtripUrvabhAge eva grAhyaH / kRSNapakSe tu "nizAyAM [kRSNapakSe sevante caramabhAge samayinaH'' iti jyotsnAviziSTarAtricaramabhAgasya eva grahaNAt / ayam arthaH tu "navo-navo bhavati' iti mantrArthavicAre samavagamyate hi / etena api uktapUrvArthaH spaSTa taraH bhavati / evameva sarvatra kliSTasthaleSu vimarzaH kartavyaH // 31 // 1. mUcchitaH = candrajalAdiSu pratibimbitasauratejoviziSTakAlavizeSaH / atra candramUcchitaM sauratejastu jyotsneti bhaNyate / jalamUcchitaM puna iyatkAlAvadhisauratejo mUcchitaM, raktapItAdikAcapAtrAntaHsthitaM, jalaM, bheSajaM bhavedityAdi; jalamUcchitasauratejoviSayastu "komopathi-" naamk-vaidyvijnyaanaadvgntvyH| tathA vAyumaNDalamUcchita "AlTrA vAyaleT'' "inphrA reDa'' ityAdi sauratejasAM svarUpaguNAdayazca vijJeyA AglapaMdyavijJAnena; zrutiSu cAvagamyate, aruNapraznAdiSu // 33 / / For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 23 bhAvabodhinITIkAsahitA atha samayinAm amAvAsyApUjAbhAve hetunirUpaNam kalAyAH SoDazyAH pratiphalitabimbena sahitaM tadIyaiH pIyUSaiH punrdhikmaaplaavittnuH| site pakSe sarvAstithaya iha kRSNe'pi ca samA yadA cAmAvAsyA bhavati na hi pUjA samayinAm // 32 // amAyAM SoDazIkalAyAH sAdAkhyAyAH pratibimbasahitaM cakramaNDalaM bhavati / uta tadIyAmRtena AplAvitatanuH ca upAsakaH / tasmAd amApUjA na asti samayinAm / iha samayipUjAvidhau ametarazuklakRSNapakSatithayaH sarve api samAH eva // 32 // atha amAyAH, AjJAcakrasthacandrabimbasya ca, svarUpanirUpaNam iDAyAM piGgalyAM carata iha to sUryazazinau tamasyAdhAre to yadi tu 'militau sA tithiramA / tadAjJAcakrasthaM zizirakarabimbe(baM) ravinibhaM dRDhavyAlIDhaM sadvigalitasudhAsAravisaram // 33 // pAThA0-(1tu lito| iDA-piGgalA-nAmanADyoH krameNa ravizazinau carataH / tAdRzaravizazinau yadA tamomaya(bhUta)mUlAdhAracakre militau tadA tithiH amAvAsyA bhavati / tAdRzAmAtithau AjJAcakrasthitazazibimbe (zazibimbaM) ravinibhaM (jyotiHprAdurbhAve na iti zeSaH) dRDhavyAlIDhaM sat (jyotsnayA iti vijJeyam / uttarazlokatAtparyeNa) vigalitasudhAsAravisaraM ca / bhavati iti zeSaH // 33 // atha pUrvazlokoktajyotiHkAraNanirUpaNam mahAvyomasthendoramRtalaharIplAvitatanuH 'prazuSyadvai nADIprakaramanizaM plAvayati tat / / For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir subhagodayastutiH yadAjJAyAM .. vidyunniyutaniyutAbhAkSaramayI sthitA vidyullekhA bhagavati ! vidhigranthimabhinat / 34 / pAThA0-(1) prazuSyadvazanta0 / (2) sitaa| pUrvoktajyotiHkAraNaM mahAvyomasthendoH = sahasrAragatacandrabimbAt, prasRtAmRtalaharI yA vidyate tayA plAvitatanuH yasya tAdRzaH bhavati iti zeSaH / sa tAvat (pUrvazlokoktAjJAcakrasthitazazibimbe eva) tabimbaH, prazuSyadvainADIprakaram / uta, prazuSyadvaizanta(sthitanADI)prakaraM = zuSyatpalbalam iva bhAsamAnanADImaNDalasamUhaM (72-sahasranADIsamUham) anizaM (sudhayA) plAvayati / evaM kadA bhavet ? iti AkAGkSAyAm / he amba ! yadA AjJAyAm = AjJAcakra sahasravidyutpuJavadbhAsamAnA akSaramayI (nAzazUnyA) kuNDalinI sthitA satI brahmagranthim abhinat, tadA iti pUrveNa anvayaH // 34 // atha kuNDalinyAH AjJAcakrAt sahasrAragamanaM nirUpya zrIcakrasaraghAbaindavakathanam-- tato gatvA jyotsnAmayasamayalokaM samayinAM' parAkhyA sAdAkhyA jayati zivatattvena militaa| sahasrAre padme ziziramahasAM bimbamaparaM tadeva zrIcakra saraghamiti tabaindavamiti // 35 // pAThAntaram-(1) ssmyaa| tataH = AjJAcakrataH, gatvA = jyotsnAmayasamayalokaM (sahasrAraM) gatvA iti yAvat / kA ? samayinAm upAsyA parAkhyA = parA-nAmnI, sAdAkhyA yA, tAdRzI sA, zivatattvena = sahasrArasthatattvena militA satI, jayati = sarvotkarSeNa vartate / tadA tatra For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvabodhinI TIkAsahitA 25 sahasrArapadye ziziramahasAM candratejasAM bimbam aparaM paraM , 1 na vidyate yasmAt tAdRzam (advitIyam iti bhAvaH) pratyakSIbhavati iti zeSaH / tadeva zrIcakram iti saragham iti baindavam iti vyavahriyate ||35|| , 1 atha paramatanirUpaNam -- vadantyeke santaH parazivapade tattvamilite tatastvaM SaDviMzI bhavasi zivayormelanavapuH / trikhaNDe'smin svAnte paramapadaparyaGkasadane pare sAdAkhye'smin nivasati catudhaikyakalanAt // 36 // pAThA0 - (1) paTzA / (2) caturthaikya0 / eke santaH evaM vadanti / kathamiva ? he bhagavati ! kuNDalinIzaktisvarUpiNi ! tattvamilite sarvatattva (paJcaviMzatitattva) - melanarUpa - parazivapade = sahasrAre, (tvaM ) yataH lInA asi tataH tvaM SaDvizI bhavasi / tathA bhavituM kiM kAraNam iti cet zivayoH melanavapurUpA eva bhavatI / ataH zivasya paJcaviMzati tattvasaMkhyA, tvAm anusRtA iti bhAvaH / ataH tvAm evaM ca kathayanti, sAdAkhye svAntacakre ( AjJAcakre ) / trikhaNDe - tRtIyakhaNDe, pare = utkRSTe, paramapadaparyaGkarUpasadAzivasthAne ( caturviMzazlokoktarItyA ) caturdhaikya kalanAt sA kuNDalinIrUpiNI devI nivasati, iti ke santaH vadanti iti ca pUrveNa anvayaH || 36 // = For Private And Personal Use Only atha (caturdhaikyakalanAnantaraM ) trikhaNDabhAvanAyAM tridhaikya nirUpaNam + ' kSitau vahnirvahnau vasudalajale diGmaruti dikkalA manvadhaM dRzi 'vasuratho rAjakamale[laM] / Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir subhagodayastutiH pratidvaitagranthistadupari caturdArasahitaM "mahIcakra caikaM bhavati bhagakoNakyakalanAt // 37 // iti mantracakraikyam // pAThAntarANi-(1) mhaavhni| (2) klaare| (3) vsurtho| (4) pratidvyaitadgranthi0 / (5) mahAcakraM / kSitiH = muulaadhaarm| jalaM = svAdhiSThAnam / marut = anAhatam / kalAsra = vizuddham / dRk = AjJAcakram iti zarIracakrANi / vahniH = trikoNam / vasudalaM = aSTAsram / dik = dazAram / manvastraM = caturdazAram / vasuH = vasudalam / rAjakamalaM = SoDazadalam iti zrIcakrasthacakrANi / evaM prathama jJAtavyam / atha anvayaH, kSitau vahniH ekyam abhUd iti bhAvayet / vahnau tu vasudalajale ( aSTAsrasvAdhiSThAnacakre bhAvayet nAma; tayoH aikyaM bhAvayet ) etAvatA prAthamikaH agnikhaNDa: nirUpitaH bhavati / atha diGmaruti, dazadalAtmakamaNipura-viziSTa-maruti = anAhate; dik = dazAradvayaM vilInaM bhavati / atra marunnAma vAyuH, etena sUryaH lakSyate / yathA, 'nabhAMsi juhoti' ( tai0 brA0 3-8-18 ) ityAdinA, vAyuH nAma rudraH iti / 'rudro vA eSa yadagniH,' 'utainaM gopA adRzannadRzannudahAryaH' ( namakam ) ityAdizrutibhiH rudraH nAma sUryaH iti ca vijJAyate / ataH etena dvitIyaH sUryakhaNDa: nirUpitaH / atha kalAzre ( vizuddhacakre ) manvatraM (caturdazAram) / dRzi AjJAcakre vasuH vasudalaM vilInaM syAt / rAjakamalaM SoDazadalapadmaM ca, vilInaM syAd iti zeSaH / anena somakhaNDa: nirUpitaH / tadupari, pratidvaitagranthiH = dvaitaparipanthI [ kevalAdvaitapratipAdaka: binduH] caturdArasahitamahIcakraM bhUpuraM ca ekaM bhuutvaa| upari = sarvopari [ soma For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvabodhinI TIkAsahitA khaNDopari ] bhaved iti anvayaH / evaM bhagakoNaikyakalanAd anvayaH iti // For Private And Personal Use Only 27 atra bhagapadena sUrya: smAryate, ataH dvAdazasaMkhyA ca / atra bhUpure prAkAratraya sadbhAvAt pratyekaprAkArasya catuH koNa-sadbhAvAt ca Ahatya dvAdazakoNAH bhavanti / ataH bhagakoNaikyakalanaM bindI yujyate eva / bindoH trivRttasvarUpatvAd [ dRzyatAM, saptadazaH zlokaH tad ekatra eva trivRttAstitvaM dyotayati hi ] bindu catuSkoNayoH asti khalu arthasAmyam / etena pUrNarUpabindoH ekasmin eva mahIcakre [ bhUpure ] samanvaya [ trilIna ] pratipAdanena ekasmin parimANau api bindusamanvaya: [layaH ] bhaved iti vijJAyate - 'sarvaM khalvidaM brahma' iti zruteH ||37|| iti mantracakra kyam // atha kriyApaJcakasamAmiti taDidrUpAmiti ca zrIdevInirUpaNam'SaDabjAraNye tvAM samayina ime paJcakasamAM yadA saMvidrUpAM vidadhati ca SoDhakya' kalitAm / mano jitvA cAjJA sarasija iha prAdurabhavat taDillekhA nityA bhagavati tavAdhArasadanAt ||38|| pAThA0- ( 1 ) SaDabjAraNyaistvAM / ( 2 ) 0kalitam / (3) sarasijamiha / he bhagavati ! ime samayina: tvAM SaDabjAraNye = mUlAdhArAdiSaTcakradeze, paJcakasamAM = paJcakRtyasvarUpAM [ sRSTyAdi paJcakRtyaparAyaNAm iti bhAvaH ] ataH eva SoDhaikyakalitAM saMvidrUpAM = jJAnasvarUpiNIM ca, yadA, vidadhati = bhAvayanti; kiM kRtvA ? mano jitvA tadA AjJAsarasije, iha, tava [ tvatsambandhinI ] nityA, taDillekhA, AdhArasadanAt, prAdurabhavat [ teSAm iti zeSaH ] // 38 // , Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir subhagodayastutiH atha kaulAdipakSANAM, munezca, svarUpanirUpaNam bhavatsAmyaM kecit tritayamiti 'kaulaprabhRtayaH paraM tattvAkhyaM cetyaparamidamAhuH samayinaH / kriyAvasthArUpaM prakRtirabhidhApaJcakasamaM tadeSAM sAmyaM syAdavaniSu ca yo vetti sa muniH // 39 // ityaikyanirUpaNam / pAThA0- (1) kaumbhapra0 / (2) cetsa para ida0; paramida0 / __(3) tvaamvnissu| he bhagavati ! kecitkaulaprabhRtayaH = pUrvakaulottarakaulAdayaH kecana, tritayamiti = sRSTi-sthiti-layarUpa-tritayam eva, bhavatsAmyaM = bhavadrUpam iti manyante / iha = etatsaMdarbhe, samayinaH tu paraM tattvaM ca AhuH / api ca aparam idaM vakSyamANam AhuH / kiM tat ? prakRtiH = mUlaprakRtiH, kriyAvasthArUpaM yat / abhidhApaJcakasama = sRSTi-sthiti-saMhAra-tirodhAnAnugraha-ityabhidhApaJcakaM yat tatsamam, eSAM = samayinAM, sAmyaM syAd iti zeSaH / etadubhayaM yaH vetti saH muniH = maunI advaitI iti yAvat // 39 // ityaikyanirUpaNam // atha prastAratrayaprakRtinirUpaNam-- vazinyAdyA aSTAvakacaTatapAdyAH prakRtayaH svavargasthAH svasvAyudhakalitahastAH svvissyaaH| 'yathAvagaM varNapracuratanavo yAbhirabhavastava prastArAste traya iti jaguste samayinaH // 40 // pAThA0-(1) yadA vargA vrnnprcurtrvo| For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvabodhinITIkAsahitA 29 he bhagavati ! te samayinaH tava trayaH prastArAH yAbhiH prakRtibhiH abhavan iti jaguH tAH tAvad, a-ka-ca-Ta-ta-pAdizabdena ya-za-vargA''dyakSarasvarUpAH vazinyAdyAH aSTau prakRtayaH / tAH kathaMbhUtAH ? svasvavargasthAH, varNAH = akSarAH, ye tatsvarUpAH / svasvAyudhakalitahastAH svasvaviSayapravRttavyApArAH / yathAvarga = vargasthavarNAnuguNam / pracuratanavaH = prakRSTazarIrAH [vistRtivatyaH] / "taravaH" iti pAThAntare tu saMsArAtapAd rakSakAH / evaMprakAraprakRtyaSTakam atra prastAratrayaviSaye samayinAm upakaraNaM bhavati iti bhAvaH / atra etadvivaraNabhUtaH asmatkRtaH asti prastArabhAskaraH nAma granthaH SaDvaMzatizlokAtmakaH [sa eva etadgranthAnte draSTavyaH // 40 // atha uktaprastAratrayavivaraNam imA nityA varNAstava caraNasaMmelanavazAnmahAmerusthAH 'syurmanumilanakailAsavapuSaH / vazinyAdyA etA api tava sabindvAtmakatayA mahIprastAro'yaM krama iti rahasyaM samayinAm // 41 // iti prastAratrayanirUpaNam / pATha0-(1) sthAsyan manu0 / (2) ca sahabi0 / he devi ! nityAH varNAH = acaH / tava caraNasaMmelanavazAt = aiM zrI ityAdi tvaccaraNasaMyogavazAt / meruprastAraH = tvanmantrasaMyogavazAt kailAsaprastAraH ca niSpadyate / etAH pUrvazlokoktAH vazinyAdyAH api a-ka-ca-TAdayaH api bindusahitAH cet mahIprastAraH [bhUprastAraH] saMpadyate samayinAm iti rahasyam / etadgranthAnte ca etadviSayavizeSaH draSTavyaH / / 41 / / iti prastAratrayanirUpaNam // For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org subhagodayastuti: 30 atha kaula - vAma - matanirUpaNam bhavenmUlAdhAraM taduparitanaM cakramapi tad dvayaM tAmisrAkhyaM zikhi kiraNa saMmelanavazAt / tadetatkaulAnAM pratidina manuSTheyamuditaM bhavatyA vAmAkhyaM matamapi parityAjyamubhayam // 42 // he devi ! bhavatyAH vAmAkhyaM = makArapaJcakasahitopAsanArUpaM, kaulAnAM mataM ca etad ubhayaM na upAsyaM parityAjyam eva / kiM tatkaulamatam ? ucyate, mUlAdhAracakraM taduparivartamAnasvAdhiSThAnaM ca etadvayaM tAmisranAmadheyam [ andhakArabandhuram ] | etasmin maNipUrasthAgnikiraNasaMmelanavazAt kaulAnAM pratidinam [ amAyAm api ] upAsyaM bhavati iti uditam / etad eva kaulamatam ||42 || 3 atha kaulapUjAvivaraNam - Acharya Shri Kailassagarsuri Gyanmandir amoSAM kaulAnAM bhagavati ! bhavetpUjanavidhi stava svAdhiSThAne tadanu ca bhavenmUlasadane / ato bAhyA pUjA bhavati bhagarUpeNa ca tato niSiddhAcAro'yaM nigama viraho'nindya carite // 43 // he anindyacarite ! bhagavati ! pUrvoktakaulAnAM [ prathamaM ] pUjA = vidhiH svAdhiSThAne, tadanu = pazcAt / mUlasadane bAhyA pUjA / ataH paraM bhagarUpeNa [ upakaraNena ] ca ayaM niSiddhAcAraH, nigamavirahaH = vedamArgadUra: [ syAd iti zeSaH ] ||43|| atha kauladevatAnirUpaNam navavyUhaM kaula 'bhRtikamataM tena sa vibhunavAtmA devo'yaM jagadudaya kRbhairavavapuH / For Private And Personal Use Only mUlAdhAre ca pUjA bhavati / Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 31 bhAvabodhinITIkAsahitA navAtmA vAmAdiprabhRtibhiridaM bhairavavapura mahAdevI tAbhyAM janakajananImajjagadidam // 44 // pAThA0--(1) prabhRtikamidaM / (2) 0kucchaizavavapuH / (3) baindavavapuH / kaulAdimate devaH navavyUhAtmakaH / tathA ca uktaM saundaryalahA~ "zarIraM tvaM zaMbhoH' [zlo0 34] ityetacchlokavyAkhyAne kAla-kula-nAma-jJAna-citta-nAda-bindu-kalA-jIva-itinavavyUhAtmakaH devaH ityuktam / tatkAraNena sa vibhuH [devaH] navAtmA, bhairavanAmnA (baindavanAmnA iti pAThAntaraM) prasiddhaH / saH eva jagatsraSTA / atha teSAm upAsyA devI mahAdevI 'vAmAdinavaprakAraprakRtibhiH bhairavavapuH bhayajanakavapuH tAdRzadehavatI iti bhAvaH / tAbhyAm = uktAbhyAM, bhairava-bhairavIbhyAm idaM jagat, janakajananImad bhavati // 44 // athoktakaulamatagandho'pi samayinAM nAstIti nirUpaNam bhavedetaccakadvitayamatidUraM samayinAM visRjyetadyugmaM tadanu maNipUrAkhyasadane / tvayA 'sRSTavAripratiphalitasUryendukiraNadvidhA loke pUjAM vidadhati bhavatyAH smyinH||45|| pAThA0--(1) sRSTe vAri0 / (2) vibhAloke / he devi ! loke, bhavatyAH pUjAM dvidhA samayinaH vidadhati = kurvanti / katham ? teSAM samayinAM etatkaulapUjAcakradvayam atidUraM, ataH tadyugmaM visRjya, tadanu, tadUrdhvasthitamaNipUrAkhye cakre tvayA, vAri = jale, sRSTaH, pratiphalitasUryendukiraNaiH = sUryendu1. vAmAdi =vAmA-jyeSThA-raudrI-ambikA-pazyantI-icchA-jJAna-kriyA-zAntA iti navaprakRtayaH zaktayaH / For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 32 subhagodayastutiH bhedena dvidhA vibhinnaiH kiraNaiH karaNabhUtaiH pUjAM kurvanti iti pUrveNa anvayaH / dvidhA sRSTeH iti atra "vibhAloke " iti pAThAntaram / tadA pratibimbitakAntimayaloke ityarthaH vaktavyaH // 45 // atha cakreotpattikathanam- , 1 adhiSThAnAdhAradvitayamidamevaM' dazadalaM sahasrArAjjAtaM maNipuramato'bhUddazadalam / hRdambhojAnmUlAnnupadalamabhUt svAntakamalaM tadevaiko bindurbhavati jagadutpattikRdayam // 46 // pAThA0- (1) 0metaddazadalaM / (2) maNipuramito0 / adhiSThAnAdhAradvitayaM = svAdhiSThAnasahitamUlAdhAram / idaM = etaccakradvayaM dazadalAtmakaM sahasrArAjjAtam / tadupari maNipuram api dazadalAtmakam abhUt / tataH UrdhvaM hRdayakamalam / tanmUlAt = ( tasmAt ) nRpadalaM ( SoDazadalaM ) vizuddhacakraM tataH svAntakamalam ( = AjJAcakram ) abhUt / evaM bahuprakAraM vijRmbhitaH eka: binduH eva jagadutpattikRt = mUlAdhArAdisarvaca krotpatti( jagadutpatti ) kRd bhavati // 46 // , atha uktArthasya bhaGgyantaranirUpaNam sahasrAraM bindurbhavati ca tato baindavagRhaM tadetasmAjjAtaM jagadidamazeSaM sakaraNam / tato mUlAdhArAd dvitayamabhavattaddazadalaM sahasrArAjjAtaM taditi dazadhA bindurabhavat // 47 // pAThAntaram - ( 1 ) na karaNaM / pUrvazlokokta binduH nAma sahasrAracakram eva bhavati / kiM ca tad eva baindavagRham / tasmAd bindoH etat jagat, sakaraNaM = Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 33 bhAvabodhinITIkAsahitA karaNasahitam (indriyaiH sAka) jAtam / tataH bindoH prathamaM mUlAdhArAdvitayaM = caturdalAtmakamUlAdhAra-SaDdalAtmakasvAdhiSThAna-rUpacakradvayam / abhavat / etadvitayaM yataH dazadalAtmakamabhavat tataH bindurUpasahasrAraH api dazadhA (dazaprakAram) abhavad iti uktaH // 47 // atha malAdhAradvitayAnantarotpatti katham-- tadetabindoryaddazakamabhavattatprakRtika dazAra sUryAraM nRpadalamabhUtsvAntakamalam' / rahasyaM kaulAnAM dvitayamabhavanmUlasadanaM tathAdhiSThAnaM ca prakRtimiha sevanta iha te // 48 // pAThAntarANi-0nnetrakamalaM / (2) tadA0 / (3) 0matha sevantviha ca te| uktaprakAreNa, bindoryaddazakamabhavat, mUlAdhAra-svAdhiSThAnadaladazakamabhavat taddazakameva kAraNaM kRtvA tadUrdhvaM dazAraM maNipuraM tadupari svAntakamalam AjJAcakram abhavat / atra = eSu cakreSu / kaulAnAM mUlasadanaM tathA adhiSThAnaM svAdhiSThAnam etad dvayaM rahasyamabhavat / etaddvayasya, iha (cakraprastAve) sarvacakraprakRtitvAt, tAdRzaprakRtimeva, te kaulAH sevante // 48 // atha kaula-samayibhedanirUpaNam ataste kaulAste bhagavati ! dRDhaprAkRtajanA iti prAhuH prAjJAH kulasamayamArgadvaya vidaH / mahAntaH sevante sakalajananIM baindavagRhe zivAkArAM nityAmamRtajharikAmaindavakalAm // 49 // he bhagavati ! ataH eva ( yataH kaulAH prakRtyupAsakAH ataH eva ) dRDhaprAkRtajanAH ( avivekinaH ) iti / kula-samayobhaya For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 34 subhagodayastutiH mArga - jJAninaH / prAjJAH / prAhuH / mahAntaH samayinaH tu, baindavagRhe, sakalajananIm, amRtajharikAM, zivAkArAM, nityAm aindavakalArUpAM tvAM sevante // 49 // Acharya Shri Kailassagarsuri Gyanmandir atha SaDabjAnIkasya kAlajanakatvanirUpaNam- sa 'kAlotpattisthitilayakaraM padmanikaraM trikhaNDaM zrIcakraM manurapi ca teSA ca milanam / tadaikyaM SoDhA vA bhavati ca caturdheti ca tathA tayoH sAmyaM pazvaprakRtikamidaM zAstramuditam // 50 // pAThA0 - (1) kaulotpatti0 / (2) tu / = idaM padmanikaraM SaDabjAnIkaM kAlasya utpattisthiti-layAtmakatritayakaraM trikhaNDarUpaM zrIcakrAtmakam / etadviSayakaH manurapi paJcadazI api / eteSAM sarveSAM melanam aikyAnusaMdhAnam / tadaikyaprakAraH tu SoDhA caturdhA iti tayoH sAmyaM paJcaprakRtikam iti zAstroditam eva / paJca prakRtikaM = sRSTyAdipaJcakRtyAtmakaM bhUmyAdipaJcabhUtAtmakam iti vA // 50 // athopAsanAphalanirUpaNam -- upAsteretasyAH phalamapi ca sarvAdhikamabhUt tadetatkaulAnAM phalamiha hi caitatsamayinAm / sahasrAre padma subhagasubhagodeti' subhage paraM saubhAgyaM yattadiha tava sAyujyapadavI // 51 // pAThA0- (1) 0kteti subhagaM / etadupAsanAphalaM sarvAdhikyaM syAt / etatkaulAnAM samayinAM ca samam eva / he subhage ! devi ! samayinAM sahasrArapadma, subhaga For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvabodhinITIkAsahitA subhagA = atyantasubhagA sarvottamA tava sAyujyapadavI udeti / tad eva param utkRSTaM saubhAgyaM bhavati iti zeSaH // 51 // athaitatsiddhau gurukRpAyAH karuNatvanirUpaNam 'ato'syAH saMsiddhau subhagasubhagAkhyA gurukRpAkaTAkSavyAsaGgAt navadamRtaniSyandasulabhA / tayA viddho yogI vicarati nizAyAmapi divA divA bhAnU rAtrau vidhuriva kRtArthI kRtamatiH // 52 // pAThAntarANi-(1) ataste sNsiddhaa| (2) divA vA rAtrI vaa| (3) kRtArthIkRta iti| // iti zrIgauDapAdAcAryaviracitA subhagodayastutiH samAptA // ataH = uktaprakaraNa, asyAH upAsanAyAH, saMsiddhau = siddhiviSaye, subhagasubhagAkhyA = atyantasubhagA, kaTAkSavyAsaGgAt sravadamRtaniHSyandasulabhA gurukRpA [saMpAdanIyA iti bhAvaH ] / tayA gurukRpayA / viddhaH = yuktaH / yogI = yogAbhyAsarataH / nizAyAmapi, divA = ahni iva, vicarati / divA bhAnuH tu rAtrau candraH iva bhAsate [ tasya iti zeSaH ] / nityatRptamanaskaH kRtArthaH asmi iti bhAvanAvAn ca vicarati // 52 // iti subhagodayastuterbhAvabodhinI nAma TIkA zrIparipUrNaprakAzAnandabhAratImahAsvAmikRtA samAptA // For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org atha prastArabhAskaraH upodghAtaH Acharya Shri Kailassagarsuri Gyanmandir mUlaprakRtirAdyekA jIvabhAvAnurodhataH / AdityazcAmbikA viSNurguNanAtho mahezvaraH // 1 // ityAdibhedabhinnA'bhUtyaiSA zrIpadazabditA / tadupAsanamujjhitvA paramAtmA na gocaraH // 2 // yasmAtsa nAmarUpAMzabhinno jJAnaikagocaraH / tasmAdupAsanA devyAstantreSu prathitA pRthak // 3 // vede'pi saiSA zrIdevI gAyatrIpadalakSitA / muktaye cittazuddhayarthamAdau zrIdevyupAsanam // 4 // Atmaiva jIvastadminno bhAti prakRtivaibhavAt / 'tadanArAdhyatAM devIM mukto naiva bhavennaraH // 5 // ato'vazyamupAsyaiSA zrIdevI jJAnasiddhaye / kriyAzaktisvarUpeyamiti vedAntaDiNDimaH // 6 // prakRteH kartRtA ' tAvadAtmasAnnidhyavaibhavAt / tasmAdevopAsyatAsyAH jIvabhUteti seritA // 7 // upAsanopakaraNaM nAma-rUpamiti dvidhA / te bhUkailAsamervAkhya-bhedabhinne pRthakpRthak // 8 // evaM babhUvuSSaDdhA te" SaDadhvAnaH prakIrtitAH / " pakSAntare SaDadhvAnaH saurazAktAdibhedataH / / 9 / / evaM SaDadhvavivRti vizadIkurute yam / prastArabhAskarAnvarthanAmApnoti ca sanmude // 10 // ityupodghAtaH // For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prastArabhAskaraH atha granthArambha: asti bhAti priyaM nAma rUpamityaMzapaJcakam / atrAntyayoH prAkRtatvAt kriyAsambandhinau hitau // 1 // 'prakRtau tadupAsyatvaM jJeyatA brahmaNi sphuTA / 10tatrAdimAtparAdevyAssaparyA zAstracoditA // 2 // rUpanAmAtmanA tena'' pUjopakaraNaM dvidhA / te tAvadbhavataH kaulasamayacAriNoH kramAt // 3 // rUpaM punadvidhA jAtaM dehacavibhedataH / tayorapi dvidhA''cArabhedo'sti hityostthaa|| 4 / / kuNDalinyAkhyayA devI piNDANDe tu vyvsthitaa| brahmANDastatpratIko" hi zrIcakramubhayostathA // 5 // kuNDalinyapi sA sevyA nAmarUpAtmanA pathA / tasyA upAsanAdhvAnaSSaDvarNAdivibhedataH // 6 // tatrAdimaM nAma tAvad "varNamantrapadAtmakam / rUpaM punaH kalA-tattva-bhuvanAkhyAnatastridhA // 7 // trinAbhicakramitye tadgatimArgaH zrutIritaH / prastArAzcaivameva syuH te bhU-kailAsa-meravaH / / 8 / / nAmAtra mAtRkA grAhyA rUpaM zrIcakrasaMjJakam / prastAranAmnAM sArUpyaM mAtRkA-cakrayoriha" // 9 // prastArAste mAtRkAdeH "nAmni rUpe'pi tdgteH| syAd bhUH meruzca kailAsaH vakSyamANavidhAnataH / / 10 / / atha uktArthavivaraNam mAtRkAmaya ityeko nityA tAdAtmyato'paraH / mantratAdAtmyato'nyazca tridhA zAbdo nirUpitaH // 11 // For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 38 prastArabhAskaraH rUpato'pi ca bhuumerukailaasaakhyaantstridhaa| .. tatrAdibhUtalAkAratAmrapatrAdilekhanAt // 12 // samavRttAdharUpo'nyo dIrghavRttAdharUpavAn / uktArthasya samastasya pramANaM zrutireva hi // 13 // zrIpadoddiSTamakhilaM brahmANDaM sacarAcaram / tasmAttadadhipo loke khyAtaH zrIpatinAmakaH // 14 // 2degtrinAbhicakramityAdizrutyA taccakramIritam / 'zrIcakrarAjanilayetyAdismRtyA ca tattathA // 15 // tadeva tAvacchIdevyAH pUjAyAM tantracoditam / ityetadarpito devyai nAmnA prastArabhAskaraH // 16 // athAsya vivRtiH saundaryalahA~ "catuSSaSTyA tantraiH ( 31 zlo0 ) ityAdizlokasya zrIlollalakSmIdharapaNDitakRta-"lakSmIdharAkhya''-vyAkhyAnusAraNI iyaM vivRtiH / atrAGgibhUtAH SoDazanityAH aSTavargAtmakatayA aSTadala-padmadaleSu sthitAH aSTakoNacakre ekaikasmin koNe dvikaM dvikaM antarbhUtam / etAH eva nityAH SoDazasvarAtmakatayA SoDazadalapadme sthitAH / dvidazAre antarbhUtAH / tAsAM madhye prathamaM nityAdvayaM trikoNabindurUpeNa sthitam / avaziSTAH tu caturdazanityAH manvane antarbhUtAH / mekhalAtrayaM vRttatrayaM bhUpuratrayaM baindavatrikoNayoH antarbhUte / evaM nityAnAM cakre antarbhAvaH / imameva antarbhAvaM meruprastAramAhuH / atra nityAnAM mAtRkAsambandhitvAt, mAtRkAyAH akArAdivarNAtmakatvena varNAnAM zabdasaMbandhitvena ca ayaM nAmaprastAraH eva // atha tAH eva nityAH cakravidyAyAH candra kalAsvarUpAyAH aGgabhUtAH satyaH SoDazasvarAtmikAH bhUtvA paJcadazAkSaramantragatAH For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prastArabhAskaraH ekArAdibhUtakakAra-visargAtmakasakArAbhyAM saMgRhItAH baindavasthAnasthAH / kAdayaH mAvasAnAH pAzAGakuzabIjayuktAH santaH aSTAre dazakoNadvaye antrbhuutaaH| ziSTAH tu yakArAdayaH varNAH manvane dvirAvRtyA antarbhUtAH / ziSTavarNacatuSTayaM zivacakracatuSTaye antarbhUtam / imameva kailAzaprastAramAhuH / etasya api mAtRkAmayatvena ayaM ca zAbdAparanAmadheyaprastAraH eva // atha bhUprastAra: nityAnAM dvikaM dvikaM vazinyAdyaSTake melayitvA aSTakoNeSu antarbhAvyAH / aSTa vargAH tu (catuzcatvAriMzadvarNAH) = aSTavargAH ca / atha aSTavazinyAdyAH + SoDazanityAH + dvAdazayoginyaH + catasraH catasraH kAmAkarSiNyAdayaH Ahatya catuzcatvAriMzaddevatAH / etAsu ekAM sAdAkhyAM vihAya avaziSTatricatvAriMzaddevatAH tricatvAriMzatkoNeSu (aSTakoNa + dazAradvaya + caturdazAra + trikoNAtkeSu) vibhAvya, sAdAkhyAM tripurasundarI baindavAd adhastAd vibhAvayet / gandhAkarSiNyAdayaH punaH caturdAreSu vibhAvyAH / evaM vibhAvanAM bhUprastAramAhuH / evameva subhagodayAdiSu nAmaprastArabhedAnAhuH / atha rUpaprastArAnudAhariSyAmaH bAhyapUjopayogitvena zrIcakrasya AkRtivizeSa-tAdAtmyApannarUpaprastAraH vivicyate / yathA, bindvardhacandrAdinavanAdAntarAlabhUtadazAGgalaparimitacaturazre tAmrAdidhAtumayapatre vA sphATikAdizilAmayaphalake vA asmadAvAsabhUmeH talasadRze bindutrikoNAdinavayonyAtmakaM zrIcakraM parilekhayet / etad eva rUpaprastArAGgabhUtabhUprastAraH / atra navanAdAntarAlasya dazAGgulaparimitatvaM punaH "sa bhUmi vizvato vRtvAtyatiSThaddazAGgulam" iti zrutyupadiSTaM veditavyam / For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 40 prastArabhAskaraH atha meruprastAra: asmadAvAsabhUtabhUmeH eva sarvakriyAkalApA''dhAratvena akhilabrahmANDasRSTeH zrIpadavAcyatvena tAdRzazrIdevyupAsanAGgabhUtazrIcakrasya brahmANDAkRtiH eva grAhyA pratIkatayA / ataH tadaGbhUtabhUgolasya asmadAvAsatvena tadAkRtiH eva grAhyA khalu tatpratIkopAsanAyAm / ataH bhUvyAsArbocchrayaM zrIcakraM kartavyam / tad eva meruprastaravAcyaM bhavati / etad api rUpaprastArAntarbhUtaH eva / atha kailAsaprastAraH___ bhUgola: tu svAkarSakaM ravi paritaH paribhramati iti vijJAyate / "AyaM gauH pRznirakramId' ityAdizrutyA tAdRza-paribhramaNaM trinAbhicakrAtmakasvakakSAyAM ekavArSikakAlena ekavAram / tadA tasya ucca-nIcagatisaMbhavaH ca / sa yadA paramoccasthAnaM gacchati tadA tasya tadAkarSakasya ca antaraM bRhadakSAdhikabhAgasaMjJitaM bhavati / tAdRzabRhadakSabhAgasammitoccaM zrIcakraM kailAsaprastAravad iti jJeyam / evaM tridhA bhavati rUpaprastAraH / atha ardhamervAkRtiH iti merupastAraH tu uktameruprastAre eva antarbhAvaH / iti sarvam anavadyam / ____ iti zrIparipUrNaprakAzanAnanda nAtha bhAratImahAyatikRtiSu zrIdevyupAyanIkRtaH ayaM prastArabhAskaraH / atha prastArabhAskaragatavyAkhyA[phuTanoTsa] 1. tat = tasmAtkAraNAt / / 2. aatmsaannidhyvaibhvaat-'shriishivaashivshktyaikyruupinnii| lalitAmbikA' iti zrIlalitAsahasranAmokte lalitAparanAmnyAH mUlaprakRteH AtmasAnnidhyaM nityaM pratibhAti / ataH eva "kAmezvaramukhAlokakalpitazrIgaNezvarAH" iti For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 4-5. www.kobatirth.org = prastAra bhAskaraH ca / jIvapratinidhi-zrI-gaNanAthasRSTAmAtmarUpa - mahAkAmezvaramukhAsslokanaM nirUpitam / 3. jIvabhUtAH - " jIvabhUtAM mahAbAho prakRti viddhi me parAm " ( gItA 7.5 ) iti bhagavadgItoktiH api imAM lalitA'paranAmnI prakRtimeva jIvaprakRtiH iti kathayati iti bhAvaH / te = nAma-rUpaM ca // 6. pakSAntare saurAdimatanirUpaNapakSe / 7. saurazAktAdibhedataH = saura- zAkta-gANapatya - vaiSNava- zaivaaindavaH (jaina) iti SaDvidhabhedataH / 8. prakRtau = prakRtiviSaye prAkRtopAsanAyAm iti yAvat / 9. tat = tasmAt kAraNAt kriyAsaMbandhitvAd iti yAvat / 10. tatra = upAsyatva - jJeyatvayoH / 11. tena = pUrvoktakAraNena kriyAsambandhitvarUpeNa iti yAvat / 12. tayoH = dehacakrayoH api / 13. tayoH = kaulAcAra samayAcAravatoH / Acharya Shri Kailassagarsuri Gyanmandir 41 14. tatpratIkaH = piNDANDapratIkaH / 15. "varNa-mantra- padAtmakam " - ayaM kramaH tu virUpAkSapaJcA - zikApAThaH / anyatra " varNaH padaM mantraH" iti / kiM ca asmin viSaye kulArNavatantre tAvat SaDAgamA nirUpitAH -- "zaivavaiSNavadaurgArkagANapatyendusaMbhaveH" iti (indusaMbhava: = jainadarzanam) / - 16. ityeyatadgatimArgaH = rUpapratIkabhUtaH For Private And Personal Use Only etatsakalabhuvana gamanamArgaH / 17. iha = prastAra prakaraNe "mAtRkA - zrIcakrayorubhayoH " prastAranAmAni punaH, bhUkailAzameravaH iti sarUpANi eva / na tathA Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prastArabhAskaraH adhvaprakaraNe "ityarthaM dyotayatyatreha' iti padam / 18. AdeH = atrAdipadena zrIdevI-caraNa-mantra-nityAH api gRhyante / 19. tadgateH = rUpagativazAd ityarthaH / tathA ca zrutiH "trinA bhicakram" ityaadi| . 20. trinAbhicakraM- "trinAbhicakramajaramanarvaM yenemA vizvA bhuvanAni tasthuH" iti zrutyA / 21. zrIcakrarAjanilayA- 'zrIcakrarAjanilayA. zrImatripurasundarI' (zrIlalitAsahasranAma) iti smRtyA iti bhAvaH // iti prastArabhAskaragatavyAkhyATippaNayaH / For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvabodhanITokAkartuH saMkSiptacaritam ete tAvad rAjJI( "rANI" )tyupanAmaka-nRsiMhAgnicidyajvanAM putraratnam / etannAma veGkaTAcalapati-mahAgnicid iti / janmabhUmistu AndhrapradezIya-pUrvagodAvarImaNDalastha-kottapeTa-tAlUkAntargata-vADapAlema iti nAmnA prasiddho grAmaH / janmakAla: krostu-saM0 1890 sepTembara-mAse 11 divaso guruvAsaraH [etattulye vikRtivatsare'dhikabhAdrapada-kRSNapakSadvAdazI] / pANDityam-vedavedAGga-mantrazAstra-jyotiHzAstra-AyurvedazAstra-pArINAH,mantrazAstrIya-pUrNadIkSA-dIkSitAH, zrautakarmasu sarvapRSTha-cayana-bRhaspatisavAntaRtukartArazca / api caite granthakartArazca / etatkRtagranthAH-vimarzAmRtam, haMsakiraNAvaliH, vedAntaprAsAdIyabhASyamuktAphalam , AyurvijJAnam, puurnndhvjH| kiM ca, svapitRcaraNakRtanRsiMhasAMkhyadarzanasya vedAntagranthasya sabhASyasya cakravAkIti nAmnIm AndhraTIkAM cakruH / etadupAdhiH kRSNAmaNDalAntargata-vijayavADanagare zrIveGkaTezvarAyurvedakalAzAlAyAM krI0 saM0 1962 paryantam aayurvedaadhyaapkaaH| etadanantaraM krI0 saM0 1962 vatsare adyatanakAle guNTUrumaNDalasthaguNTUrunagarastha zrIzRGgerIzrIvirUpAkSa - zrIpIThAdhIzvara - zrIsadAzivAnanda - bhAratI - mahAsvAmibhyo yatyAzramaM sviikRtvntH| [mokSakAla: krI0 2 / 3 / 82] / For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pAThabhedAH saMpUrNAnanda saMskRtavizvavidyAlayastha-zrIsarasvatIbhavanagranthAlaye samupalabdhasya devanAgarI pANDulipidvayasya mUlapAThavyatiriktAH katipayapAThabhedA adholikhitAH / pANDulipidvayasya paricayaH - prathamA ka. iti saMjJitA, yasyAH kramasaMkhyA 21921 / patrANi 1 - 53 patrAkArazca 5.743.8 / eSA sampUrNA / Adau " atha zrImatparamahaMsaparivrAjakAcArya zrIgauDapAdAcAryaviracitA subhagodayastutiH " / ante puSpikAyAM ca " iti zrImatparamahaMsaparivrAjakAcArya zrIgauDapAdAcAryaviracitA subhagodayastutiH // " aparA ca kha iti saMjJitA, yasyAH kramasaMkhyA 21919 / patrANi 1-29; patrAkArazca 5 x 3.4 " / saMpUrNA / Adau "atha zrImatparamahaMsaparivrAjakAcAryavarya zrIgauDapAdAcAryaviracitA subhagodayastutiprArambhaH || " ante puSpikAyAM ca " iti zrImatparamahaMsaparivrAjakAcAryavarya zrI gauDapAdAcAryaviracitA subhagodayastutiH // samAptA // ni. la. ghaM. (? paM.) tA. 28 / 11 / 37 ravI // " For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir juSo mahAkaule pAThabhedAH zlokaH pAdaH mUlapAThaH pAThabhedaH deglaharImaindava deglaharI baindava. [ka. kha.] degsaraNIkalpita saraNi kalpitadeg [ka. kha.] 2 2 degttAkSaH tAkSI [ka.kha.] juSe [ka. kha.] mahAkAladeg mahAnIladeg [ka. kha. SaTtriMzaddaza SaTtriMzacchatadeg [kha.] mahAkAladeg [ka.] tava svAdhiSThAnaM bhagavati dazAraM maNipuram [ka. kha] ca bhuvanam tribhuvanam [ka. kha.] tayornAdavibhave ca nAdAdivibhave [ka, kha.] lasatpAzaM hastairuditadeg [ka. kha.] phaNipAzaM ghRNipAzaM [kha.] japasrakzukavarau japasrakkSuravaram [ka. kha.] bhUgehAdapi bhaveSmAdapi [ka. kha.] vAmba zaraNam vAmbhakaraNam [ka. kha.] paro mAramadana- maro mAramadanaH [ka. kha.] 0zceti 0zcai te [ka.kha.] degmanvakkaSaSugaM degmaJcatkaSayugaM [ka, kha.] videho nirRtyAssuta iha RSiryassa ca [ka. kha.] taittiryakaRci taittIriyaRci [ka. kha.] zeSo yata iha zeSA iha khalu [ka. kha.] ca subhage sa ca bhage [ka. kha.] paJcadazadhA paJcadazato [ka. kha.] 27 1 halo haro [ka, kha.] vadantyeke bhavantye ke [ka. kha.] kamale'smin kUmate'smin [ka. kha.] himAnI bhavAnIdeg [ka. kha.] >> . For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir subhagodayastutiH zlokaH pAdaH mUlapAThaH pAThabhevaH 31 3 ravirupari ratirupari [ka, kha.] 4 harihara harahari [ka. kha.] 2 'mAplAvita mAhlAditadeg [ka. kha.) vidyunniyuta vidvan niyatadeg [ka. kha.] vidyullekhA vidvallekhA [ka: kha.] SaDviMzI SaTtriMzA [ka. kha.] 1 kSitau vahni mahAvahnideg [ka. kha.] kalAzre kalAre [ka. kha.] yadA sadA [ka. kha.] svaviSayAH saviSayAH [ka. kha.] yadA vargA varNapracurataramAyA bhirabhavan [ka. kha.] vAmAdiprabhRti vAmAdiprakRtideg [ka. kha.] sRSTe vArideg [ka. kha.] dvidhA loke vibhAloke [ka. kha.] 48 2 bhUtsvAntadeg bhUnnetra [ka. kha.] 51 2 caitatsa cetaH sadeg [ka: kha.] ato'syAH saMsiddhau ataste saMsiddhA [ka. kha.] or morMN lh sh sd s sRSTairvAri >> lh For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only