SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४-५. www.kobatirth.org = प्रस्तार भास्करः च । जीवप्रतिनिधि-श्री-गणनाथसृष्टामात्मरूप - महाकामेश्वरमुखाssलोकनं निरूपितम् । ३. जीवभूताः - " जीवभूतां महाबाहो प्रकृति विद्धि मे पराम् " ( गीता ७.५ ) इति भगवद्गीतोक्तिः अपि इमां ललिताऽपरनाम्नी प्रकृतिमेव जीवप्रकृतिः इति कथयति इति भावः । ते = नाम-रूपं च ॥ ६. पक्षान्तरे सौरादिमतनिरूपणपक्षे । ७. सौरशाक्तादिभेदतः = सौर- शाक्त-गाणपत्य - वैष्णव- शैवऐन्दवः (जैन) इति षड्विधभेदतः । ८. प्रकृतौ = प्रकृतिविषये प्राकृतोपासनायाम् इति यावत् । ९. तत् = तस्मात् कारणात् क्रियासंबन्धित्वाद् इति यावत् । १०. तत्र = उपास्यत्व - ज्ञेयत्वयोः । ११. तेन = पूर्वोक्तकारणेन क्रियासम्बन्धित्वरूपेण इति यावत् । १२. तयोः = देहचक्रयोः अपि । १३. तयोः = कौलाचार समयाचारवतोः । Acharya Shri Kailassagarsuri Gyanmandir ४१ १४. तत्प्रतीकः = पिण्डाण्डप्रतीकः । १५. “वर्ण-मन्त्र- पदात्मकम् " - अयं क्रमः तु विरूपाक्षपञ्चा - शिकापाठः । अन्यत्र " वर्णः पदं मन्त्रः" इति । किं च अस्मिन् विषये कुलार्णवतन्त्रे तावत् षडागमा निरूपिताः — "शैववैष्णवदौर्गार्कगाणपत्येन्दुसंभवेः” इति (इन्दुसंभव: = जैनदर्शनम्) । - १६. इत्येयतद्गतिमार्गः = रूपप्रतीकभूतः For Private And Personal Use Only एतत्सकलभुवन गमनमार्गः । १७. इह = प्रस्तार प्रकरणे "मातृका - श्रीचक्रयोरुभयोः " प्रस्तारनामानि पुनः, भूकैलाशमेरवः इति सरूपाणि एव । न तथा
SR No.020762
Book TitleSubhagoday Stuti
Original Sutra AuthorN/A
AuthorPrithvi K Agrawala, Rama Adhar Pathak
PublisherPrithvi Prakashan
Publication Year1984
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy