SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाठभेदाः संपूर्णानन्द संस्कृतविश्वविद्यालयस्थ-श्रीसरस्वतीभवनग्रन्थालये समुपलब्धस्य देवनागरी पाण्डुलिपिद्वयस्य मूलपाठव्यतिरिक्ताः कतिपयपाठभेदा अधोलिखिताः । पाण्डुलिपिद्वयस्य परिचयः - प्रथमा क. इति संज्ञिता, यस्याः क्रमसंख्या २१९२१ । पत्राणि १ - ५३ पत्राकारश्च ५.७४३.८ । एषा सम्पूर्णा । आदौ " अथ श्रीमत्परमहंसपरिव्राजकाचार्य श्रीगौडपादाचार्यविरचिता सुभगोदयस्तुतिः " । अन्ते पुष्पिकायां च " इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीगौडपादाचार्यविरचिता सुभगोदयस्तुतिः ॥” अपरा च ख इति संज्ञिता, यस्याः क्रमसंख्या २१९१९ । पत्राणि १–२९; पत्राकारश्च ५ × ३.४ " । संपूर्णा । आदौ "अथ श्रीमत्परमहंसपरिव्राजकाचार्यवर्य श्रीगौडपादाचार्यविरचिता सुभगोदयस्तुतिप्रारम्भः || ” अन्ते पुष्पिकायां च " इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्य श्री गौडपादाचार्यविरचिता सुभगोदयस्तुतिः ॥ समाप्ता ॥ नि. ल. घं. (? पं.) ता. २८।११।३७ रवी ॥ " For Private And Personal Use Only
SR No.020762
Book TitleSubhagoday Stuti
Original Sutra AuthorN/A
AuthorPrithvi K Agrawala, Rama Adhar Pathak
PublisherPrithvi Prakashan
Publication Year1984
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy