Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुभगोदयस्तुति:
३०
अथ कौल - वाम - मतनिरूपणम्
भवेन्मूलाधारं तदुपरितनं चक्रमपि तद् द्वयं तामिस्राख्यं शिखि किरण संमेलनवशात् । तदेतत्कौलानां प्रतिदिन मनुष्ठेयमुदितं भवत्या वामाख्यं मतमपि परित्याज्यमुभयम् ॥ ४२ ॥ हे देवि ! भवत्याः वामाख्यं = मकारपञ्चकसहितोपासनारूपं, कौलानां मतं च एतद् उभयं न उपास्यं परित्याज्यम् एव । किं तत्कौलमतम् ? उच्यते, मूलाधारचक्रं तदुपरिवर्तमानस्वाधिष्ठानं च एतद्वयं तामिस्रनामधेयम् [ अन्धकारबन्धुरम् ] | एतस्मिन् मणिपूरस्थाग्निकिरणसंमेलनवशात् कौलानां प्रतिदिनम् [ अमायाम् अपि ] उपास्यं भवति इति उदितम् । एतद् एव कौलमतम् ||४२ ||
3
अथ कौलपूजाविवरणम् -
Acharya Shri Kailassagarsuri Gyanmandir
अमोषां कौलानां भगवति ! भवेत्पूजनविधि
स्तव स्वाधिष्ठाने तदनु च भवेन्मूलसदने । अतो बाह्या पूजा भवति भगरूपेण च ततो निषिद्धाचारोऽयं निगम विरहोऽनिन्द्य चरिते ॥ ४३॥
हे अनिन्द्यचरिते ! भगवति ! पूर्वोक्तकौलानां [ प्रथमं ] पूजा
=
विधिः स्वाधिष्ठाने, तदनु = पश्चात् । मूलसदने बाह्या पूजा । अतः परं भगरूपेण [ उपकरणेन ] च अयं निषिद्धाचारः, निगमविरहः = वेदमार्गदूर: [ स्याद् इति
शेषः ] ||४३||
अथ कौलदेवतानिरूपणम्
नवव्यूहं कौल 'भृतिकमतं तेन स विभुनवात्मा देवोऽयं जगदुदय कृभैरववपुः ।
For Private And Personal Use Only
मूलाधारे च
पूजा भवति ।

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56