Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाठभेदाः संपूर्णानन्द संस्कृतविश्वविद्यालयस्थ-श्रीसरस्वतीभवनग्रन्थालये समुपलब्धस्य देवनागरी पाण्डुलिपिद्वयस्य मूलपाठव्यतिरिक्ताः कतिपयपाठभेदा अधोलिखिताः । पाण्डुलिपिद्वयस्य परिचयः - प्रथमा क. इति संज्ञिता, यस्याः क्रमसंख्या २१९२१ । पत्राणि १ - ५३ पत्राकारश्च ५.७४३.८ । एषा सम्पूर्णा । आदौ " अथ श्रीमत्परमहंसपरिव्राजकाचार्य श्रीगौडपादाचार्यविरचिता सुभगोदयस्तुतिः " । अन्ते पुष्पिकायां च " इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीगौडपादाचार्यविरचिता सुभगोदयस्तुतिः ॥” अपरा च ख इति संज्ञिता, यस्याः क्रमसंख्या २१९१९ । पत्राणि १–२९; पत्राकारश्च ५ × ३.४ " । संपूर्णा । आदौ "अथ श्रीमत्परमहंसपरिव्राजकाचार्यवर्य श्रीगौडपादाचार्यविरचिता सुभगोदयस्तुतिप्रारम्भः || ” अन्ते पुष्पिकायां च " इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्य श्री गौडपादाचार्यविरचिता सुभगोदयस्तुतिः ॥ समाप्ता ॥ नि. ल. घं. (? पं.) ता. २८।११।३७ रवी ॥ " For Private And Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56