Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
४-५.
www.kobatirth.org
=
प्रस्तार भास्करः
च । जीवप्रतिनिधि-श्री-गणनाथसृष्टामात्मरूप - महाकामेश्वरमुखाssलोकनं निरूपितम् ।
३. जीवभूताः - " जीवभूतां महाबाहो प्रकृति विद्धि मे पराम् " ( गीता ७.५ ) इति भगवद्गीतोक्तिः अपि इमां ललिताऽपरनाम्नी प्रकृतिमेव जीवप्रकृतिः इति कथयति इति भावः । ते = नाम-रूपं च ॥
६. पक्षान्तरे
सौरादिमतनिरूपणपक्षे ।
७. सौरशाक्तादिभेदतः = सौर- शाक्त-गाणपत्य - वैष्णव- शैवऐन्दवः (जैन) इति षड्विधभेदतः ।
८. प्रकृतौ = प्रकृतिविषये प्राकृतोपासनायाम् इति यावत् । ९. तत् = तस्मात् कारणात् क्रियासंबन्धित्वाद् इति यावत् । १०. तत्र = उपास्यत्व - ज्ञेयत्वयोः ।
११. तेन = पूर्वोक्तकारणेन क्रियासम्बन्धित्वरूपेण इति यावत् । १२. तयोः = देहचक्रयोः अपि ।
१३. तयोः = कौलाचार समयाचारवतोः ।
Acharya Shri Kailassagarsuri Gyanmandir
४१
१४. तत्प्रतीकः = पिण्डाण्डप्रतीकः ।
१५. “वर्ण-मन्त्र- पदात्मकम् " - अयं क्रमः तु विरूपाक्षपञ्चा - शिकापाठः । अन्यत्र " वर्णः पदं मन्त्रः" इति । किं च अस्मिन् विषये कुलार्णवतन्त्रे तावत् षडागमा निरूपिताः — "शैववैष्णवदौर्गार्कगाणपत्येन्दुसंभवेः” इति (इन्दुसंभव: = जैनदर्शनम्) ।
-
१६. इत्येयतद्गतिमार्गः = रूपप्रतीकभूतः
For Private And Personal Use Only
एतत्सकलभुवन
गमनमार्गः ।
१७. इह = प्रस्तार प्रकरणे "मातृका - श्रीचक्रयोरुभयोः " प्रस्तारनामानि पुनः, भूकैलाशमेरवः इति सरूपाणि एव । न तथा

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56