Book Title: Sthulbhadra Charitram Author(s): Jayanandsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 8
________________ स्थूल ॥२॥ मन्दिरम् । स्वसौन्दर्यजितस्वगरमणीरामणीयका ॥ ११ ॥ स्थूलभद्रोऽवसत्तस्या, मन्दिरे मुदितोऽनिशम् । तातोद्धृतकुलोदारभारो चरित्रं निश्चिन्तमानसः ॥ १२ ॥ प्रायः श्रयेयुरासन्नं, पृथ्वीशं प्रमदालताः । इत्यमात्यो नृपस्याङ्गरक्षं चक्रे सिरीयकम् ॥१३॥ विद्याविशारदस्तवाभवद्वररुचिर्द्विजः। कवीनां वादिनां वैयाकरणानां शिरोमणिः ॥ १४ ॥ धनाशया धराधीश, प्रातरेत्यानिशं सुधीः । अष्टोत्तरशतैः श्लोकैनव्यैर्नन्दं स शंसति ॥ १५ ॥ नन्दोऽप्यस्मै धनं दित्सुमन्त्रिणो मुखमीक्षते । मन्त्रिमन्त्रानुंगा येन, राजानः स्युश्चिरायुषः ॥ १६ ॥ सम्यग्दर्शनपूतात्मा, ततो मन्त्रीत्यचिन्तयत् । शंसयां कवित्वानां, म्लानिः । स्यान्मम दर्शने ॥ १७॥ अतो मौनं व्यधादेष, नादादाजाऽपि किञ्चन । उतराशं विना वातं, न वर्षत्यम्बुदोऽपि हि ॥ १८ ॥ दिनैः कतिपयैः सोऽथ, खिन्नश्चित्ते व्यचिन्तयत् । ऊपरे वर्षणमिव, निष्फलाऽजनि मे स्तुतिः ॥ १९ ॥ स ज्ञातकारणः स्तोतुमारेमे मन्त्रिणः प्रियाम् । येनोपायं विना साध्यं, दुःसाध्यं नैव साव्यते ।। २० ।। तयाऽथ तुष्टया पृष्टो, वद विप्र ! प्रयोजनम् । सोऽवादीन्मत्कवित्वानि, त्वदर्ताऽसौ प्रशंसतु ।। २१ ॥ तयाऽय जगदे मन्त्री, स्वामिन्नेष द्विजः सदा । कवित्वान्याशया कृत्वा, समुपैति नृपान्तिकम् ।। २२ ।। अशंसया च युष्माकं, निराशः प्रत्यहं व्रजेत् । तन्नोचितं यतः सन्तः, प्राणैरप्युपकुर्वते ।। २३ ॥ प्रोचे प्रत्युत्तरं मन्त्री, मिथ्यात्वं न स्तवीम्यहम् । साऽवद व मिथ्यात्वं, स्यात्कवित्वादिशंसया ॥ २४ ॥ मिथ्यात्वं तत्कुदेवादिवर्णनं यद्विधीयते । अतो मतिमभादस्य, माऽऽशाग्रंशं कृथा वृथा ॥२५॥ एवं प्रतिदिनं पत्न्या, प्रोच्यते स्म स धी मौन्दर्यम. २ संमावनायाम्. ३ स्त्रीवत्र्यः' ४ अष्टोत्तरशालकः (प्र.)५ मन्त्रिविचारान् सारिणः ६ प्रशंसया. ७ शंसयैतत्क० (प्र०) || ८ उदीचीनम्- उत्तराहं (प्र०) :00:0-200025002020 ॥२॥ Jan Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52