Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥३४॥
स्थूल० क्षणवत्तस्थिवान् सुखम् । तत्राहं चतुरो मासान्, विगुप्तः क्षणवासतः ॥ २८ ॥ ततः क्व स्थूलभद्रोऽसौ धौर्यधोरणिबन्धुरः ? । तरलस्तूलवत्वाहं, वर्यधैर्यविवर्जितः ॥ २९ ॥ सुवर्णेन समं गुञ्जा, तोल्यते यद्यपीश्वरैः । अग्निस्थानेऽल्पसत्त्वत्वात्तत्तुल्या स्यात्तथापि न ॥ ३० ॥ तथाऽहं स्थूलभद्रेण, समो मुनितयाऽभवम् । परं सच्चक्षणेऽमूवं तत्तुल्यो न कथञ्चन ॥ ३१ ॥ मेरुसर्षपयोरब्धिविन्द्वोश्च स्याद्यदन्तरम् । तस्मादप्यधिकं तस्य, मुनेश्च मम सत्वतः ॥ ३२ ॥ यत्तेनापि समं स्पर्द्धाऽनात्मज्ञेन मया कृता । युक्तं तस्याः फलं प्राप्तं, यदुतं तद्विलयते ॥ ३३ ॥ यद्वा - अहो मे मन्दभाग्यत्वं पश्यन्तु विबुधा जनाः ! । सहायैर्यदहं त्यक्तश्चिरं परिचितैरपि ।। ३४ ।। एको विवेको विश्वैकरक्षणप्रवणो भवेत् । सोऽपि तत्र क्षणे चक्रे, मदुपेक्षां महामनाः ॥ ३५ ॥ अन्धवद्विकलं लोकं, प्रपतन्तं भवावटे । हेलया पाति यद् ज्ञानं, तन्मे तत्र क्षणे गतम् ॥ ३६ ॥ एवं प्रशमसंतोषविचाराद्याः परःशताः । कत्यन्ये व्यमुचन्नो मां, सहायाश्चिरसंचिताः ||३७|| यद्वा पतनकाले स्यात्प्रतीपं निखिलं नृणाम् । तेन मे विषमे जाता, निजा अपि परा इव ॥ ३८ ॥ यद्वा-गुणी संगृह्यतेऽन्योऽपि तदन्यः स्वोऽपि मुच्यते । देहजलियते व्याधिर्गृह्यते चान्यदोषम् ॥ ३९ ॥ उक्तं च- यान्ति न्यायप्रपन्नस्य, तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं, सोदरोऽपि विमुञ्चति ॥ ४० ॥ गुर्वाज्ञाखण्डनाद्यद्वा, जाता मे मानखण्डना । यादृशं दीयते दानं तादृशं प्राप्यते फलम् ॥ ४१ ॥ यद्वा गुणाय स्पर्धेयं, यद् ज्ञातं स्वपरान्तरम् । यतः प्रत्येति नो मूखों, विकटं भट्टकं विना ।। ४२ ।। यद्वा -- अविमृश्य कृतं कार्य, न गुणाय नृणां भवेत् । किंतु तंत(तत्त) तुते पापं, जीवतां याति यो न ( यन्न ) हि ।। ४३ ।। यथा श्रीजयराजेन, चूतः सर्वरुजापहः । रभसाच्छेदितो जज्ञे भृशं संतापपोषकः । ॥ ४४ ॥ यथा चारभटा नारी, नकुलं हितकारकम् । अविमृश्य स्वयं हत्वा संतापं
Jain Education International
For Private & Personal Use Only
चरित्रं
॥३४॥
www.jainelibrary.org.

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52