Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 43
________________ स्थूल चरित्र Brocc00000000000-- रञ्जितो रथिकोऽत्यर्थ, कलयाऽमलया तया। प्रशंसंस्तां तया प्रोचे, शृणु वच्मि यथाऽद्भुतम् ॥ ७३ ॥ नृत्यं न दुष्करं नाम- लुम्बीच्छेदोऽपि दुष्करः । तद् दुष्करं स्थूलभद्रो, यच्चकेऽसावशिक्षितम् ॥ ७४ ॥ यतः-न दुक्करं अंबयलंबितोडनं, न दुक्करं सरिसवनच्चियं च । तं दुक्करं तं च महाणुभावं, जं सो मुणी पमयवर्णमि वुच्छो ॥ ७५ ॥ भोगान् समं मया यत्र, द्वादशाब्दानि | भुक्तवान् । अखण्डितव्रतः सोऽस्थात्तत्रैव वखेइमनि ॥ ७६ ॥ बभ्रप्रचारतो दुग्धं, यथा स्त्रीसङ्गतस्तथा । योगिनां दुष्यते चेतः, स्थूलभद्रमुनि विना ॥ ७७ ॥ स्त्रीपार्श्वे कस्तथा स्थातुं, दिनमेकमपि क्षमः । यथाऽस्थाच्चतुरो मासान्, स्थूलभद्रोऽद्भुतव्रतः ।। ७८ ।। आहारः पइसाधारः, पवित्रा चित्रशालिका । रामाऽभिरामा सविधे, यौवनं पावनं तनौ ।। ७९॥ एकैकमप्यदः । पुंसां, व्रतलोपाय तत्पुनः । चतुष्टयमपि स्थूलभद्रस्य व्रतपोषकम् ॥ ८० ॥ रमणीरजनीरीदे, वसन्तो यौवने वने । स्मरचौरेण | मुष्यन्ते, स्थूलभद्रं विना परे ।। ८१ ॥ चित्रकृच्चरित्रं स्तुत्वा, स्थूलभद्रमुनीश्वरम् । पुनरन्यस्तवे युक्तं, मौनमेव मनोहरम् ॥२॥ तथा-धवलोऽसि जइवि सुंदर!, तहवि तए मज्ज रंजिय हिययं । रागभरियमि हियए, विसयविरत्तो न रत्तोऽसि ॥८३॥ सोचे शुभ्रगुणः कोऽसौ, भृशमेवं प्रशस्यते ? । स्माह सा स्थूलभद्रोऽयं, स्वामी धर्मगुरुश्च मे ।। ८४ ॥ पप्रच्छ स्थूलभद्रस्य, चरित्रं सोऽथ विस्मितः । सा मूलतोऽवदत्तेन, बुद्धोऽगृह्णाद् व्रतं द्रुतम् ।। ८५ ॥ तस्मिन्नवसरेऽथाभूदुष्कालो द्वादशाब्दिकः । जग्मुर्मुमुक्षवस्तेन, तटे वा रितस्ततः ।। ८६ ॥ तत्रातिक्रम्य दुष्कालं, करालं ते महर्षयः । सुमिक्षसंभवे भूयः, पाटलीपुत्रमाययुः ॥७॥ गुणनाभावतस्तेषां, सिद्धान्तो विस्मृतस्तदा । शास्त्रे स्वामिनि ॥३७॥ Jan Education Internet For Private & Personal Use Only WWWnelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52