Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स्थूल०
॥३५॥
प्राप संभृतम् ।। ४५ ।। तथाऽहमप्यदः कार्य, कृत्वा रभसयोगतः । प्रापं प्रचुरसंताएं, नीतिवाक्यं हि नान्यथा ॥४६॥ यतःसगुणमपगुणं वा कुर्वता कार्यजातं परिणतिवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ ४७ ॥ इत्यादि चिन्तयन्नुच्चैर्व्यक्तभक्तिभरान्वितः । स्थूलभद्रमुनिं मोदात्, स्तोतुमेवं प्रचक्रमे ॥ ४८ ॥ श्रीस्थूलभद्र ! शकटालकुलावतंस !, विश्वत्रयी विमलमानसराजहंस ! । सम्यक्सली लशुचिशीलगुणैकशंस !, जीयाः प्रभो ! रचितसिद्धिरमारिरंस ! ॥ ४९ ॥ गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः । हर्म्येऽतिरम्ये युवतीजनान्तिके, वशी स एकः शकटालनन्दनः ॥ ५० ॥ योऽग्नौ प्रविष्टोऽपि हि नैव दग्धरिछन्नो न खड्डाग्रकृतप्रचारः । कृष्णाहिरन्द्रेऽप्युषितो न दष्टो नाक्तोऽञ्जनागारनिवास्यहो यः ॥ ५१ ॥ वेश्या रागवती सदा तदनुगा षड्डी रसैर्भोजनं, शुभ्रं धाम मनोहरं वपुरहो नव्यो वयःसंगमः । कालोऽयं जल्दाविलस्तदपि यः कामं जिगायादरात्तं वन्दे युवतिप्रबोधजनकं श्रीस्थूलभद्रं मुनिम् ॥ ५२ ॥ यथा न सूर्यादधिका दिवि ग्रहाः, कल्पद्रुमान्नो फलिनोऽपि भूरुहा : । सज्जात्यजाम्बूनदतो न धातवः, श्रीस्थूलभद्रान्न तथाऽत्र साधवः ॥ ५३ ॥ लोकोत्तरा गुणगणाः किल यस्य शस्या, लोकोत्तरं विमलशीलमलं सलीलम् । लोकोत्तरं सकलचित्रकरं चरित्रं, लोकोत्तरः स जयताच्छकदालसूनुः ॥ ५४ ॥ भूर्ज नभो लेखनिका सुमेरुः, सिन्धुर्मषी भाजनमेव पूर्णम् । चेल्लेखको लेखपतिस्तदा स्यात्संख्या गुणानां शकटालसूनोः ॥ ५५ ॥ अन्यैरप्युक्तं - श्रीशान्तिनाथादपरो न दानी, दशार्णभद्रादपरो न मानी । श्री शालिभद्रादपरो न भोगी, श्रीस्थूलभद्रादपरो न योगी ॥५६॥ याते दिने विधिवशाद्विपरीतभावं, देहं भिनत्ति निजहस्तगताऽपि शस्त्री | श्री स्थूलभद्रविजये यदियं बभूव, पण्याङ्गनापि तव दर्पक ! दर्पहन्त्री ॥ ५७ ॥ रे
Jain Education International
For Private & Personal Use Only
153019800-500/
चरित्रं
॥३५॥
www.jainelibrary.org

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52