Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स्थूल°18 विमूढाऽस्मि, किंतु मूढो भवान् भृशम् । सप्तधातुमये यन्मे, देहे चन्दनिकाधिके ॥ ११ ॥ एतस्माद्बहुतः शुद्धं, संयम त्व चरित्र
सुदुर्लभम् । ईहसे मलिनं कर्तु, तत्ते साधो! वदामि किम् ? ॥ १२ ।। प्रबुद्धस्तगिरा जातसंवेगस्तामवग्मुनिः । साध्वहं बोधितः साधु, संसारादक्षितस्त्वया ॥ १३ ॥ मिथ्या मे दुष्कृतं भूयाधर्मलाभोऽस्तु तेऽनघे! । गमिष्यामि गुरोः पार्श्वे, पापव्यापत्वशुद्धये ॥ १४ ॥ कोशापि तं तदा प्रोचे, क्षन्तव्यं तवया मुने ! । ब्रह्मस्थयाऽपि बोधार्थ, यदेवमसि खेदितः ॥ १५ ॥ इच्छामीति भणित्वाऽसावागत्य गुरुसन्निधौ । सम्यगालोचयामास, प्रपेदे च तपोऽर्पितम् ॥ १६ ॥ उपालब्धोऽय गुरुणा, ज्ञातं भोः ! स्वपरान्तरम् । स्थूलभद्रोऽपि सेहे तां, चिरस्नेहयुतामपि ॥ १७ ॥ त्वं तु तां विगतस्नेहामपि प्रार्थितवान् भृशम् । अर्थार्जनाद्विगुप्तश्च, तत्तेऽनात्मज्ञतां हि धिक् ॥ १८ ॥ लज्जितोऽय गुरुं नत्वा, विनीतोऽक्षमयत्तदा । विशेषेण विशेषज्ञः, स्थूलभद्रमदोऽवदत् ॥ १९॥ स्वामिस्त्वं धुरि धीराणामधीराणामहं पुनः । गुणिनां त्वं शिरोरत्नं, निगुणानामहं पुनः ॥ २० ॥ यथा सिंहेन गोमायुः, खद्योतस्तपनेन वा । स्पर्द्धमानो भृशं हानि, म्लानिं च लभतेतराम् ॥२१॥ तथा मया त्वया साई, स्पर्द्धमानेन दुर्धिया । हारितं सुकृतं स्वीयमर्जितं दुर्यशोऽधिकम् ॥ २२ ॥ निन्दन्नात्मानमत्यर्थमिति सानुशयाशयः । क्षमयामास सानन्द, स्थूलभदं महामुनिम् ॥२३ ॥ पुनः किञ्चिन्नवोदिन्नदुःखौवः स महामुनिः । स्वस्य च स्थूलभद्रस्यान्तरं चित्ते व्यचारयत् ॥२४॥ स्थूलभद्रण विजितः, कामोऽयं त्रिजगज्जयी । तेनाप्यहं जितो यत्तत्तेन साम्यं कुतो !
मम ? ॥ २५ ॥ कोशा श्रीस्थूलभदेण, प्रबोध्य श्राविका कृता । तयाऽहं बोधितो यत्तत्तेन साम्यं कुतो मम ? ॥२६॥ सिंहभावास्निग्धभोज्योऽसौ, वशी रूक्षाशनोऽप्यहम् । कामी कपोतवद्यत्र, तेभ साम्यं कुतो मम ? ॥ २७ ॥ यत्रासो चतुरो मासान्,
Jodio100000%20roackooksC00-20000-0000000000
, महामनिः । स्वस्य च
॥३३॥
Jan Education Internet
For Private & Personal use only
www.sainelibrary.org

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52