Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स्थूल
चरित्रं
काम वामनयना तव मुख्यमस्त्रं, वीरा वसन्तपिकपञ्चमचन्द्रमुख्याः। त्वत्सेवका हरिविरञ्चिमहेश्वराद्या, हाहा हताश! मुनिनाऽपि ॥३६॥
कथं हतस्त्वम् ? ॥ ५८ ॥ श्रीनन्दिषेणरथनेमिमुनीश्वरार्द्रबुध्ध्या त्वया मदन ! रे मुनिरेष दृष्टः । ज्ञातं न नेमिमुनिजम्बुसुदर्शनानां, तुर्यो भविष्यति निहत्य रणाङ्गणे माम् ॥५९॥ श्रीने मितोऽपि शकटालसुतं विचार्य, मन्यामहे वयममुं भटमेकमेव । देवोऽदिदुर्गमधिरुह्य जिगाय मोहं, यन्मोहनालयमयं तु वशी प्रविश्य ॥ ६० ॥ कोशाचलाचलगञ्चलचालनोत्थसंकेतकम्पवपुषः पतिताः कुमाराः । श्रीस्थूलभद्र विषमायुधदंदशूकदष्टोऽपि पूर्वमनया न मृतोऽसि चित्रम् ॥ ६१ ॥ स्त्रीविभ्रमैश्चलति | लोलमना न धीरः, श्रीस्थूलभद्र ! इव तादृशसंकटेऽपि । चूर्णायते दृषदयोऽपि जलायते च, वैडूर्यमेति विकृति ज्वलनात्पुनर्न ? ॥ ६२ ॥ इति स्तुत्वा भृशं भक्त्या, स्थूलभद्रं महामुनिम् । स मोदमेदुरः साधुः, स्वं कृतार्थममन्यत । ६३ ॥ संसाध्यानशनं शुद्धसंयमाः सुसमाधिना । संभूतविजयाचार्या स्त्रिदिवं प्रापुरन्यदा ॥ ६४ ॥
कोशा राज्ञाऽन्यदैकस्य, रथिकस्य ददे मुदा । सोऽपि तस्या गृहे वासं, व्यधाच्च विविधेच्छया ॥६५॥ सकलामिः कलाभिः स, विज्ञानर्विविधैरपि । न तां रज्जयितुं शक्तोऽजनि सद्धर्मरञ्जिताम् ॥६६॥ किंतु सा धीमती तस्य, पुरतः पुण्यहेतवे । स्थूलभद्रगुणग्राम, प्रशशंप्स प्रमोदतः ॥६५॥ न तथोपाचरन्चैनं, शुचिशीलगुणार्थिनी। क्षीरपानं यतः कृत्वा, क्षारनीरं क ईहते?॥६८॥ अशोकवनिकामध्ये, नीत्वा तां चिवहेतवे । तेनाप्रलुम्बिका विद्धा, शरेणकेन सुन्दरा ॥६९॥ अनुपुझं शरश्रेणीमाविदयाथार्ध
चन्द्रतः। मूलं छित्वा समाकृष्य, तत्स्थेनास्यै समर्पिता ॥७०॥ तथाप्यरञ्जितस्वान्ता, कोशा स्मितसितानना । तं प्रत्यवग वचो विद्वन् !, 19] दुष्करं शिक्षितस्य किम् ? ॥७१॥ अथ सर्षपराशौ सा, शुच्यग्रे सुमसंगतम् । स्वनृत्यं दर्शयामास, नानाभाङ्गिमनोहरम् ॥७२॥
o000-00-00-00-000-0000-00555
Jan Education Internet
For Private & Personal use only
www.sainelibrary.org

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52